Sanskrit tools

Sanskrit declension


Declension of ब्रह्मभावस्तोत्र brahmabhāvastotra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मभावस्तोत्रम् brahmabhāvastotram
ब्रह्मभावस्तोत्रे brahmabhāvastotre
ब्रह्मभावस्तोत्राणि brahmabhāvastotrāṇi
Vocative ब्रह्मभावस्तोत्र brahmabhāvastotra
ब्रह्मभावस्तोत्रे brahmabhāvastotre
ब्रह्मभावस्तोत्राणि brahmabhāvastotrāṇi
Accusative ब्रह्मभावस्तोत्रम् brahmabhāvastotram
ब्रह्मभावस्तोत्रे brahmabhāvastotre
ब्रह्मभावस्तोत्राणि brahmabhāvastotrāṇi
Instrumental ब्रह्मभावस्तोत्रेण brahmabhāvastotreṇa
ब्रह्मभावस्तोत्राभ्याम् brahmabhāvastotrābhyām
ब्रह्मभावस्तोत्रैः brahmabhāvastotraiḥ
Dative ब्रह्मभावस्तोत्राय brahmabhāvastotrāya
ब्रह्मभावस्तोत्राभ्याम् brahmabhāvastotrābhyām
ब्रह्मभावस्तोत्रेभ्यः brahmabhāvastotrebhyaḥ
Ablative ब्रह्मभावस्तोत्रात् brahmabhāvastotrāt
ब्रह्मभावस्तोत्राभ्याम् brahmabhāvastotrābhyām
ब्रह्मभावस्तोत्रेभ्यः brahmabhāvastotrebhyaḥ
Genitive ब्रह्मभावस्तोत्रस्य brahmabhāvastotrasya
ब्रह्मभावस्तोत्रयोः brahmabhāvastotrayoḥ
ब्रह्मभावस्तोत्राणाम् brahmabhāvastotrāṇām
Locative ब्रह्मभावस्तोत्रे brahmabhāvastotre
ब्रह्मभावस्तोत्रयोः brahmabhāvastotrayoḥ
ब्रह्मभावस्तोत्रेषु brahmabhāvastotreṣu