| Singular | Dual | Plural |
Nominativo |
ब्रह्मभावस्तोत्रम्
brahmabhāvastotram
|
ब्रह्मभावस्तोत्रे
brahmabhāvastotre
|
ब्रह्मभावस्तोत्राणि
brahmabhāvastotrāṇi
|
Vocativo |
ब्रह्मभावस्तोत्र
brahmabhāvastotra
|
ब्रह्मभावस्तोत्रे
brahmabhāvastotre
|
ब्रह्मभावस्तोत्राणि
brahmabhāvastotrāṇi
|
Acusativo |
ब्रह्मभावस्तोत्रम्
brahmabhāvastotram
|
ब्रह्मभावस्तोत्रे
brahmabhāvastotre
|
ब्रह्मभावस्तोत्राणि
brahmabhāvastotrāṇi
|
Instrumental |
ब्रह्मभावस्तोत्रेण
brahmabhāvastotreṇa
|
ब्रह्मभावस्तोत्राभ्याम्
brahmabhāvastotrābhyām
|
ब्रह्मभावस्तोत्रैः
brahmabhāvastotraiḥ
|
Dativo |
ब्रह्मभावस्तोत्राय
brahmabhāvastotrāya
|
ब्रह्मभावस्तोत्राभ्याम्
brahmabhāvastotrābhyām
|
ब्रह्मभावस्तोत्रेभ्यः
brahmabhāvastotrebhyaḥ
|
Ablativo |
ब्रह्मभावस्तोत्रात्
brahmabhāvastotrāt
|
ब्रह्मभावस्तोत्राभ्याम्
brahmabhāvastotrābhyām
|
ब्रह्मभावस्तोत्रेभ्यः
brahmabhāvastotrebhyaḥ
|
Genitivo |
ब्रह्मभावस्तोत्रस्य
brahmabhāvastotrasya
|
ब्रह्मभावस्तोत्रयोः
brahmabhāvastotrayoḥ
|
ब्रह्मभावस्तोत्राणाम्
brahmabhāvastotrāṇām
|
Locativo |
ब्रह्मभावस्तोत्रे
brahmabhāvastotre
|
ब्रह्मभावस्तोत्रयोः
brahmabhāvastotrayoḥ
|
ब्रह्मभावस्तोत्रेषु
brahmabhāvastotreṣu
|