Sanskrit tools

Sanskrit declension


Declension of ब्रह्मभिद् brahmabhid, f.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative ब्रह्मभित् brahmabhit
ब्रह्मभिदौ brahmabhidau
ब्रह्मभिदः brahmabhidaḥ
Vocative ब्रह्मभित् brahmabhit
ब्रह्मभिदौ brahmabhidau
ब्रह्मभिदः brahmabhidaḥ
Accusative ब्रह्मभिदम् brahmabhidam
ब्रह्मभिदौ brahmabhidau
ब्रह्मभिदः brahmabhidaḥ
Instrumental ब्रह्मभिदा brahmabhidā
ब्रह्मभिद्भ्याम् brahmabhidbhyām
ब्रह्मभिद्भिः brahmabhidbhiḥ
Dative ब्रह्मभिदे brahmabhide
ब्रह्मभिद्भ्याम् brahmabhidbhyām
ब्रह्मभिद्भ्यः brahmabhidbhyaḥ
Ablative ब्रह्मभिदः brahmabhidaḥ
ब्रह्मभिद्भ्याम् brahmabhidbhyām
ब्रह्मभिद्भ्यः brahmabhidbhyaḥ
Genitive ब्रह्मभिदः brahmabhidaḥ
ब्रह्मभिदोः brahmabhidoḥ
ब्रह्मभिदाम् brahmabhidām
Locative ब्रह्मभिदि brahmabhidi
ब्रह्मभिदोः brahmabhidoḥ
ब्रह्मभित्सु brahmabhitsu