| Singular | Dual | Plural |
Nominativo |
ब्रह्मभित्
brahmabhit
|
ब्रह्मभिदौ
brahmabhidau
|
ब्रह्मभिदः
brahmabhidaḥ
|
Vocativo |
ब्रह्मभित्
brahmabhit
|
ब्रह्मभिदौ
brahmabhidau
|
ब्रह्मभिदः
brahmabhidaḥ
|
Acusativo |
ब्रह्मभिदम्
brahmabhidam
|
ब्रह्मभिदौ
brahmabhidau
|
ब्रह्मभिदः
brahmabhidaḥ
|
Instrumental |
ब्रह्मभिदा
brahmabhidā
|
ब्रह्मभिद्भ्याम्
brahmabhidbhyām
|
ब्रह्मभिद्भिः
brahmabhidbhiḥ
|
Dativo |
ब्रह्मभिदे
brahmabhide
|
ब्रह्मभिद्भ्याम्
brahmabhidbhyām
|
ब्रह्मभिद्भ्यः
brahmabhidbhyaḥ
|
Ablativo |
ब्रह्मभिदः
brahmabhidaḥ
|
ब्रह्मभिद्भ्याम्
brahmabhidbhyām
|
ब्रह्मभिद्भ्यः
brahmabhidbhyaḥ
|
Genitivo |
ब्रह्मभिदः
brahmabhidaḥ
|
ब्रह्मभिदोः
brahmabhidoḥ
|
ब्रह्मभिदाम्
brahmabhidām
|
Locativo |
ब्रह्मभिदि
brahmabhidi
|
ब्रह्मभिदोः
brahmabhidoḥ
|
ब्रह्मभित्सु
brahmabhitsu
|