| Singular | Dual | Plural |
Nominative |
ब्रह्मभुवनम्
brahmabhuvanam
|
ब्रह्मभुवने
brahmabhuvane
|
ब्रह्मभुवनानि
brahmabhuvanāni
|
Vocative |
ब्रह्मभुवन
brahmabhuvana
|
ब्रह्मभुवने
brahmabhuvane
|
ब्रह्मभुवनानि
brahmabhuvanāni
|
Accusative |
ब्रह्मभुवनम्
brahmabhuvanam
|
ब्रह्मभुवने
brahmabhuvane
|
ब्रह्मभुवनानि
brahmabhuvanāni
|
Instrumental |
ब्रह्मभुवनेन
brahmabhuvanena
|
ब्रह्मभुवनाभ्याम्
brahmabhuvanābhyām
|
ब्रह्मभुवनैः
brahmabhuvanaiḥ
|
Dative |
ब्रह्मभुवनाय
brahmabhuvanāya
|
ब्रह्मभुवनाभ्याम्
brahmabhuvanābhyām
|
ब्रह्मभुवनेभ्यः
brahmabhuvanebhyaḥ
|
Ablative |
ब्रह्मभुवनात्
brahmabhuvanāt
|
ब्रह्मभुवनाभ्याम्
brahmabhuvanābhyām
|
ब्रह्मभुवनेभ्यः
brahmabhuvanebhyaḥ
|
Genitive |
ब्रह्मभुवनस्य
brahmabhuvanasya
|
ब्रह्मभुवनयोः
brahmabhuvanayoḥ
|
ब्रह्मभुवनानाम्
brahmabhuvanānām
|
Locative |
ब्रह्मभुवने
brahmabhuvane
|
ब्रह्मभुवनयोः
brahmabhuvanayoḥ
|
ब्रह्मभुवनेषु
brahmabhuvaneṣu
|