Sanskrit tools

Sanskrit declension


Declension of ब्रह्मभुवन brahmabhuvana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मभुवनम् brahmabhuvanam
ब्रह्मभुवने brahmabhuvane
ब्रह्मभुवनानि brahmabhuvanāni
Vocative ब्रह्मभुवन brahmabhuvana
ब्रह्मभुवने brahmabhuvane
ब्रह्मभुवनानि brahmabhuvanāni
Accusative ब्रह्मभुवनम् brahmabhuvanam
ब्रह्मभुवने brahmabhuvane
ब्रह्मभुवनानि brahmabhuvanāni
Instrumental ब्रह्मभुवनेन brahmabhuvanena
ब्रह्मभुवनाभ्याम् brahmabhuvanābhyām
ब्रह्मभुवनैः brahmabhuvanaiḥ
Dative ब्रह्मभुवनाय brahmabhuvanāya
ब्रह्मभुवनाभ्याम् brahmabhuvanābhyām
ब्रह्मभुवनेभ्यः brahmabhuvanebhyaḥ
Ablative ब्रह्मभुवनात् brahmabhuvanāt
ब्रह्मभुवनाभ्याम् brahmabhuvanābhyām
ब्रह्मभुवनेभ्यः brahmabhuvanebhyaḥ
Genitive ब्रह्मभुवनस्य brahmabhuvanasya
ब्रह्मभुवनयोः brahmabhuvanayoḥ
ब्रह्मभुवनानाम् brahmabhuvanānām
Locative ब्रह्मभुवने brahmabhuvane
ब्रह्मभुवनयोः brahmabhuvanayoḥ
ब्रह्मभुवनेषु brahmabhuvaneṣu