Ferramentas de sânscrito

Declinação do sânscrito


Declinação de ब्रह्मभुवन brahmabhuvana, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ब्रह्मभुवनम् brahmabhuvanam
ब्रह्मभुवने brahmabhuvane
ब्रह्मभुवनानि brahmabhuvanāni
Vocativo ब्रह्मभुवन brahmabhuvana
ब्रह्मभुवने brahmabhuvane
ब्रह्मभुवनानि brahmabhuvanāni
Acusativo ब्रह्मभुवनम् brahmabhuvanam
ब्रह्मभुवने brahmabhuvane
ब्रह्मभुवनानि brahmabhuvanāni
Instrumental ब्रह्मभुवनेन brahmabhuvanena
ब्रह्मभुवनाभ्याम् brahmabhuvanābhyām
ब्रह्मभुवनैः brahmabhuvanaiḥ
Dativo ब्रह्मभुवनाय brahmabhuvanāya
ब्रह्मभुवनाभ्याम् brahmabhuvanābhyām
ब्रह्मभुवनेभ्यः brahmabhuvanebhyaḥ
Ablativo ब्रह्मभुवनात् brahmabhuvanāt
ब्रह्मभुवनाभ्याम् brahmabhuvanābhyām
ब्रह्मभुवनेभ्यः brahmabhuvanebhyaḥ
Genitivo ब्रह्मभुवनस्य brahmabhuvanasya
ब्रह्मभुवनयोः brahmabhuvanayoḥ
ब्रह्मभुवनानाम् brahmabhuvanānām
Locativo ब्रह्मभुवने brahmabhuvane
ब्रह्मभुवनयोः brahmabhuvanayoḥ
ब्रह्मभुवनेषु brahmabhuvaneṣu