Sanskrit tools

Sanskrit declension


Declension of ब्रह्मभूति brahmabhūti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मभूतिः brahmabhūtiḥ
ब्रह्मभूती brahmabhūtī
ब्रह्मभूतयः brahmabhūtayaḥ
Vocative ब्रह्मभूते brahmabhūte
ब्रह्मभूती brahmabhūtī
ब्रह्मभूतयः brahmabhūtayaḥ
Accusative ब्रह्मभूतिम् brahmabhūtim
ब्रह्मभूती brahmabhūtī
ब्रह्मभूतीः brahmabhūtīḥ
Instrumental ब्रह्मभूत्या brahmabhūtyā
ब्रह्मभूतिभ्याम् brahmabhūtibhyām
ब्रह्मभूतिभिः brahmabhūtibhiḥ
Dative ब्रह्मभूतये brahmabhūtaye
ब्रह्मभूत्यै brahmabhūtyai
ब्रह्मभूतिभ्याम् brahmabhūtibhyām
ब्रह्मभूतिभ्यः brahmabhūtibhyaḥ
Ablative ब्रह्मभूतेः brahmabhūteḥ
ब्रह्मभूत्याः brahmabhūtyāḥ
ब्रह्मभूतिभ्याम् brahmabhūtibhyām
ब्रह्मभूतिभ्यः brahmabhūtibhyaḥ
Genitive ब्रह्मभूतेः brahmabhūteḥ
ब्रह्मभूत्याः brahmabhūtyāḥ
ब्रह्मभूत्योः brahmabhūtyoḥ
ब्रह्मभूतीनाम् brahmabhūtīnām
Locative ब्रह्मभूतौ brahmabhūtau
ब्रह्मभूत्याम् brahmabhūtyām
ब्रह्मभूत्योः brahmabhūtyoḥ
ब्रह्मभूतिषु brahmabhūtiṣu