Singular | Dual | Plural | |
Nominativo |
ब्रह्मभूतिः
brahmabhūtiḥ |
ब्रह्मभूती
brahmabhūtī |
ब्रह्मभूतयः
brahmabhūtayaḥ |
Vocativo |
ब्रह्मभूते
brahmabhūte |
ब्रह्मभूती
brahmabhūtī |
ब्रह्मभूतयः
brahmabhūtayaḥ |
Acusativo |
ब्रह्मभूतिम्
brahmabhūtim |
ब्रह्मभूती
brahmabhūtī |
ब्रह्मभूतीः
brahmabhūtīḥ |
Instrumental |
ब्रह्मभूत्या
brahmabhūtyā |
ब्रह्मभूतिभ्याम्
brahmabhūtibhyām |
ब्रह्मभूतिभिः
brahmabhūtibhiḥ |
Dativo |
ब्रह्मभूतये
brahmabhūtaye ब्रह्मभूत्यै brahmabhūtyai |
ब्रह्मभूतिभ्याम्
brahmabhūtibhyām |
ब्रह्मभूतिभ्यः
brahmabhūtibhyaḥ |
Ablativo |
ब्रह्मभूतेः
brahmabhūteḥ ब्रह्मभूत्याः brahmabhūtyāḥ |
ब्रह्मभूतिभ्याम्
brahmabhūtibhyām |
ब्रह्मभूतिभ्यः
brahmabhūtibhyaḥ |
Genitivo |
ब्रह्मभूतेः
brahmabhūteḥ ब्रह्मभूत्याः brahmabhūtyāḥ |
ब्रह्मभूत्योः
brahmabhūtyoḥ |
ब्रह्मभूतीनाम्
brahmabhūtīnām |
Locativo |
ब्रह्मभूतौ
brahmabhūtau ब्रह्मभूत्याम् brahmabhūtyām |
ब्रह्मभूत्योः
brahmabhūtyoḥ |
ब्रह्मभूतिषु
brahmabhūtiṣu |