Sanskrit tools

Sanskrit declension


Declension of ब्रह्मभूय brahmabhūya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मभूयम् brahmabhūyam
ब्रह्मभूये brahmabhūye
ब्रह्मभूयाणि brahmabhūyāṇi
Vocative ब्रह्मभूय brahmabhūya
ब्रह्मभूये brahmabhūye
ब्रह्मभूयाणि brahmabhūyāṇi
Accusative ब्रह्मभूयम् brahmabhūyam
ब्रह्मभूये brahmabhūye
ब्रह्मभूयाणि brahmabhūyāṇi
Instrumental ब्रह्मभूयेण brahmabhūyeṇa
ब्रह्मभूयाभ्याम् brahmabhūyābhyām
ब्रह्मभूयैः brahmabhūyaiḥ
Dative ब्रह्मभूयाय brahmabhūyāya
ब्रह्मभूयाभ्याम् brahmabhūyābhyām
ब्रह्मभूयेभ्यः brahmabhūyebhyaḥ
Ablative ब्रह्मभूयात् brahmabhūyāt
ब्रह्मभूयाभ्याम् brahmabhūyābhyām
ब्रह्मभूयेभ्यः brahmabhūyebhyaḥ
Genitive ब्रह्मभूयस्य brahmabhūyasya
ब्रह्मभूययोः brahmabhūyayoḥ
ब्रह्मभूयाणाम् brahmabhūyāṇām
Locative ब्रह्मभूये brahmabhūye
ब्रह्मभूययोः brahmabhūyayoḥ
ब्रह्मभूयेषु brahmabhūyeṣu