| Singular | Dual | Plural |
| Nominativo |
ब्रह्मभूयम्
brahmabhūyam
|
ब्रह्मभूये
brahmabhūye
|
ब्रह्मभूयाणि
brahmabhūyāṇi
|
| Vocativo |
ब्रह्मभूय
brahmabhūya
|
ब्रह्मभूये
brahmabhūye
|
ब्रह्मभूयाणि
brahmabhūyāṇi
|
| Acusativo |
ब्रह्मभूयम्
brahmabhūyam
|
ब्रह्मभूये
brahmabhūye
|
ब्रह्मभूयाणि
brahmabhūyāṇi
|
| Instrumental |
ब्रह्मभूयेण
brahmabhūyeṇa
|
ब्रह्मभूयाभ्याम्
brahmabhūyābhyām
|
ब्रह्मभूयैः
brahmabhūyaiḥ
|
| Dativo |
ब्रह्मभूयाय
brahmabhūyāya
|
ब्रह्मभूयाभ्याम्
brahmabhūyābhyām
|
ब्रह्मभूयेभ्यः
brahmabhūyebhyaḥ
|
| Ablativo |
ब्रह्मभूयात्
brahmabhūyāt
|
ब्रह्मभूयाभ्याम्
brahmabhūyābhyām
|
ब्रह्मभूयेभ्यः
brahmabhūyebhyaḥ
|
| Genitivo |
ब्रह्मभूयस्य
brahmabhūyasya
|
ब्रह्मभूययोः
brahmabhūyayoḥ
|
ब्रह्मभूयाणाम्
brahmabhūyāṇām
|
| Locativo |
ब्रह्मभूये
brahmabhūye
|
ब्रह्मभूययोः
brahmabhūyayoḥ
|
ब्रह्मभूयेषु
brahmabhūyeṣu
|