Sanskrit tools

Sanskrit declension


Declension of ब्रह्मभ्रष्ट brahmabhraṣṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मभ्रष्टः brahmabhraṣṭaḥ
ब्रह्मभ्रष्टौ brahmabhraṣṭau
ब्रह्मभ्रष्टाः brahmabhraṣṭāḥ
Vocative ब्रह्मभ्रष्ट brahmabhraṣṭa
ब्रह्मभ्रष्टौ brahmabhraṣṭau
ब्रह्मभ्रष्टाः brahmabhraṣṭāḥ
Accusative ब्रह्मभ्रष्टम् brahmabhraṣṭam
ब्रह्मभ्रष्टौ brahmabhraṣṭau
ब्रह्मभ्रष्टान् brahmabhraṣṭān
Instrumental ब्रह्मभ्रष्टेन brahmabhraṣṭena
ब्रह्मभ्रष्टाभ्याम् brahmabhraṣṭābhyām
ब्रह्मभ्रष्टैः brahmabhraṣṭaiḥ
Dative ब्रह्मभ्रष्टाय brahmabhraṣṭāya
ब्रह्मभ्रष्टाभ्याम् brahmabhraṣṭābhyām
ब्रह्मभ्रष्टेभ्यः brahmabhraṣṭebhyaḥ
Ablative ब्रह्मभ्रष्टात् brahmabhraṣṭāt
ब्रह्मभ्रष्टाभ्याम् brahmabhraṣṭābhyām
ब्रह्मभ्रष्टेभ्यः brahmabhraṣṭebhyaḥ
Genitive ब्रह्मभ्रष्टस्य brahmabhraṣṭasya
ब्रह्मभ्रष्टयोः brahmabhraṣṭayoḥ
ब्रह्मभ्रष्टानाम् brahmabhraṣṭānām
Locative ब्रह्मभ्रष्टे brahmabhraṣṭe
ब्रह्मभ्रष्टयोः brahmabhraṣṭayoḥ
ब्रह्मभ्रष्टेषु brahmabhraṣṭeṣu