| Singular | Dual | Plural |
Nominativo |
ब्रह्मभ्रष्टः
brahmabhraṣṭaḥ
|
ब्रह्मभ्रष्टौ
brahmabhraṣṭau
|
ब्रह्मभ्रष्टाः
brahmabhraṣṭāḥ
|
Vocativo |
ब्रह्मभ्रष्ट
brahmabhraṣṭa
|
ब्रह्मभ्रष्टौ
brahmabhraṣṭau
|
ब्रह्मभ्रष्टाः
brahmabhraṣṭāḥ
|
Acusativo |
ब्रह्मभ्रष्टम्
brahmabhraṣṭam
|
ब्रह्मभ्रष्टौ
brahmabhraṣṭau
|
ब्रह्मभ्रष्टान्
brahmabhraṣṭān
|
Instrumental |
ब्रह्मभ्रष्टेन
brahmabhraṣṭena
|
ब्रह्मभ्रष्टाभ्याम्
brahmabhraṣṭābhyām
|
ब्रह्मभ्रष्टैः
brahmabhraṣṭaiḥ
|
Dativo |
ब्रह्मभ्रष्टाय
brahmabhraṣṭāya
|
ब्रह्मभ्रष्टाभ्याम्
brahmabhraṣṭābhyām
|
ब्रह्मभ्रष्टेभ्यः
brahmabhraṣṭebhyaḥ
|
Ablativo |
ब्रह्मभ्रष्टात्
brahmabhraṣṭāt
|
ब्रह्मभ्रष्टाभ्याम्
brahmabhraṣṭābhyām
|
ब्रह्मभ्रष्टेभ्यः
brahmabhraṣṭebhyaḥ
|
Genitivo |
ब्रह्मभ्रष्टस्य
brahmabhraṣṭasya
|
ब्रह्मभ्रष्टयोः
brahmabhraṣṭayoḥ
|
ब्रह्मभ्रष्टानाम्
brahmabhraṣṭānām
|
Locativo |
ब्रह्मभ्रष्टे
brahmabhraṣṭe
|
ब्रह्मभ्रष्टयोः
brahmabhraṣṭayoḥ
|
ब्रह्मभ्रष्टेषु
brahmabhraṣṭeṣu
|