Sanskrit tools

Sanskrit declension


Declension of ब्रह्मभ्रष्टा brahmabhraṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मभ्रष्टा brahmabhraṣṭā
ब्रह्मभ्रष्टे brahmabhraṣṭe
ब्रह्मभ्रष्टाः brahmabhraṣṭāḥ
Vocative ब्रह्मभ्रष्टे brahmabhraṣṭe
ब्रह्मभ्रष्टे brahmabhraṣṭe
ब्रह्मभ्रष्टाः brahmabhraṣṭāḥ
Accusative ब्रह्मभ्रष्टाम् brahmabhraṣṭām
ब्रह्मभ्रष्टे brahmabhraṣṭe
ब्रह्मभ्रष्टाः brahmabhraṣṭāḥ
Instrumental ब्रह्मभ्रष्टया brahmabhraṣṭayā
ब्रह्मभ्रष्टाभ्याम् brahmabhraṣṭābhyām
ब्रह्मभ्रष्टाभिः brahmabhraṣṭābhiḥ
Dative ब्रह्मभ्रष्टायै brahmabhraṣṭāyai
ब्रह्मभ्रष्टाभ्याम् brahmabhraṣṭābhyām
ब्रह्मभ्रष्टाभ्यः brahmabhraṣṭābhyaḥ
Ablative ब्रह्मभ्रष्टायाः brahmabhraṣṭāyāḥ
ब्रह्मभ्रष्टाभ्याम् brahmabhraṣṭābhyām
ब्रह्मभ्रष्टाभ्यः brahmabhraṣṭābhyaḥ
Genitive ब्रह्मभ्रष्टायाः brahmabhraṣṭāyāḥ
ब्रह्मभ्रष्टयोः brahmabhraṣṭayoḥ
ब्रह्मभ्रष्टानाम् brahmabhraṣṭānām
Locative ब्रह्मभ्रष्टायाम् brahmabhraṣṭāyām
ब्रह्मभ्रष्टयोः brahmabhraṣṭayoḥ
ब्रह्मभ्रष्टासु brahmabhraṣṭāsu