| Singular | Dual | Plural |
| Nominativo |
ब्रह्मभ्रष्टा
brahmabhraṣṭā
|
ब्रह्मभ्रष्टे
brahmabhraṣṭe
|
ब्रह्मभ्रष्टाः
brahmabhraṣṭāḥ
|
| Vocativo |
ब्रह्मभ्रष्टे
brahmabhraṣṭe
|
ब्रह्मभ्रष्टे
brahmabhraṣṭe
|
ब्रह्मभ्रष्टाः
brahmabhraṣṭāḥ
|
| Acusativo |
ब्रह्मभ्रष्टाम्
brahmabhraṣṭām
|
ब्रह्मभ्रष्टे
brahmabhraṣṭe
|
ब्रह्मभ्रष्टाः
brahmabhraṣṭāḥ
|
| Instrumental |
ब्रह्मभ्रष्टया
brahmabhraṣṭayā
|
ब्रह्मभ्रष्टाभ्याम्
brahmabhraṣṭābhyām
|
ब्रह्मभ्रष्टाभिः
brahmabhraṣṭābhiḥ
|
| Dativo |
ब्रह्मभ्रष्टायै
brahmabhraṣṭāyai
|
ब्रह्मभ्रष्टाभ्याम्
brahmabhraṣṭābhyām
|
ब्रह्मभ्रष्टाभ्यः
brahmabhraṣṭābhyaḥ
|
| Ablativo |
ब्रह्मभ्रष्टायाः
brahmabhraṣṭāyāḥ
|
ब्रह्मभ्रष्टाभ्याम्
brahmabhraṣṭābhyām
|
ब्रह्मभ्रष्टाभ्यः
brahmabhraṣṭābhyaḥ
|
| Genitivo |
ब्रह्मभ्रष्टायाः
brahmabhraṣṭāyāḥ
|
ब्रह्मभ्रष्टयोः
brahmabhraṣṭayoḥ
|
ब्रह्मभ्रष्टानाम्
brahmabhraṣṭānām
|
| Locativo |
ब्रह्मभ्रष्टायाम्
brahmabhraṣṭāyām
|
ब्रह्मभ्रष्टयोः
brahmabhraṣṭayoḥ
|
ब्रह्मभ्रष्टासु
brahmabhraṣṭāsu
|