| Singular | Dual | Plural |
Nominative |
ब्रह्मभ्रष्टम्
brahmabhraṣṭam
|
ब्रह्मभ्रष्टे
brahmabhraṣṭe
|
ब्रह्मभ्रष्टानि
brahmabhraṣṭāni
|
Vocative |
ब्रह्मभ्रष्ट
brahmabhraṣṭa
|
ब्रह्मभ्रष्टे
brahmabhraṣṭe
|
ब्रह्मभ्रष्टानि
brahmabhraṣṭāni
|
Accusative |
ब्रह्मभ्रष्टम्
brahmabhraṣṭam
|
ब्रह्मभ्रष्टे
brahmabhraṣṭe
|
ब्रह्मभ्रष्टानि
brahmabhraṣṭāni
|
Instrumental |
ब्रह्मभ्रष्टेन
brahmabhraṣṭena
|
ब्रह्मभ्रष्टाभ्याम्
brahmabhraṣṭābhyām
|
ब्रह्मभ्रष्टैः
brahmabhraṣṭaiḥ
|
Dative |
ब्रह्मभ्रष्टाय
brahmabhraṣṭāya
|
ब्रह्मभ्रष्टाभ्याम्
brahmabhraṣṭābhyām
|
ब्रह्मभ्रष्टेभ्यः
brahmabhraṣṭebhyaḥ
|
Ablative |
ब्रह्मभ्रष्टात्
brahmabhraṣṭāt
|
ब्रह्मभ्रष्टाभ्याम्
brahmabhraṣṭābhyām
|
ब्रह्मभ्रष्टेभ्यः
brahmabhraṣṭebhyaḥ
|
Genitive |
ब्रह्मभ्रष्टस्य
brahmabhraṣṭasya
|
ब्रह्मभ्रष्टयोः
brahmabhraṣṭayoḥ
|
ब्रह्मभ्रष्टानाम्
brahmabhraṣṭānām
|
Locative |
ब्रह्मभ्रष्टे
brahmabhraṣṭe
|
ब्रह्मभ्रष्टयोः
brahmabhraṣṭayoḥ
|
ब्रह्मभ्रष्टेषु
brahmabhraṣṭeṣu
|