| Singular | Dual | Plural |
| Nominativo |
ब्रह्मभ्रष्टम्
brahmabhraṣṭam
|
ब्रह्मभ्रष्टे
brahmabhraṣṭe
|
ब्रह्मभ्रष्टानि
brahmabhraṣṭāni
|
| Vocativo |
ब्रह्मभ्रष्ट
brahmabhraṣṭa
|
ब्रह्मभ्रष्टे
brahmabhraṣṭe
|
ब्रह्मभ्रष्टानि
brahmabhraṣṭāni
|
| Acusativo |
ब्रह्मभ्रष्टम्
brahmabhraṣṭam
|
ब्रह्मभ्रष्टे
brahmabhraṣṭe
|
ब्रह्मभ्रष्टानि
brahmabhraṣṭāni
|
| Instrumental |
ब्रह्मभ्रष्टेन
brahmabhraṣṭena
|
ब्रह्मभ्रष्टाभ्याम्
brahmabhraṣṭābhyām
|
ब्रह्मभ्रष्टैः
brahmabhraṣṭaiḥ
|
| Dativo |
ब्रह्मभ्रष्टाय
brahmabhraṣṭāya
|
ब्रह्मभ्रष्टाभ्याम्
brahmabhraṣṭābhyām
|
ब्रह्मभ्रष्टेभ्यः
brahmabhraṣṭebhyaḥ
|
| Ablativo |
ब्रह्मभ्रष्टात्
brahmabhraṣṭāt
|
ब्रह्मभ्रष्टाभ्याम्
brahmabhraṣṭābhyām
|
ब्रह्मभ्रष्टेभ्यः
brahmabhraṣṭebhyaḥ
|
| Genitivo |
ब्रह्मभ्रष्टस्य
brahmabhraṣṭasya
|
ब्रह्मभ्रष्टयोः
brahmabhraṣṭayoḥ
|
ब्रह्मभ्रष्टानाम्
brahmabhraṣṭānām
|
| Locativo |
ब्रह्मभ्रष्टे
brahmabhraṣṭe
|
ब्रह्मभ्रष्टयोः
brahmabhraṣṭayoḥ
|
ब्रह्मभ्रष्टेषु
brahmabhraṣṭeṣu
|