Sanskrit tools

Sanskrit declension


Declension of ब्रह्ममण्डूकी brahmamaṇḍūkī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative ब्रह्ममण्डूकी brahmamaṇḍūkī
ब्रह्ममण्डूक्यौ brahmamaṇḍūkyau
ब्रह्ममण्डूक्यः brahmamaṇḍūkyaḥ
Vocative ब्रह्ममण्डूकि brahmamaṇḍūki
ब्रह्ममण्डूक्यौ brahmamaṇḍūkyau
ब्रह्ममण्डूक्यः brahmamaṇḍūkyaḥ
Accusative ब्रह्ममण्डूकीम् brahmamaṇḍūkīm
ब्रह्ममण्डूक्यौ brahmamaṇḍūkyau
ब्रह्ममण्डूकीः brahmamaṇḍūkīḥ
Instrumental ब्रह्ममण्डूक्या brahmamaṇḍūkyā
ब्रह्ममण्डूकीभ्याम् brahmamaṇḍūkībhyām
ब्रह्ममण्डूकीभिः brahmamaṇḍūkībhiḥ
Dative ब्रह्ममण्डूक्यै brahmamaṇḍūkyai
ब्रह्ममण्डूकीभ्याम् brahmamaṇḍūkībhyām
ब्रह्ममण्डूकीभ्यः brahmamaṇḍūkībhyaḥ
Ablative ब्रह्ममण्डूक्याः brahmamaṇḍūkyāḥ
ब्रह्ममण्डूकीभ्याम् brahmamaṇḍūkībhyām
ब्रह्ममण्डूकीभ्यः brahmamaṇḍūkībhyaḥ
Genitive ब्रह्ममण्डूक्याः brahmamaṇḍūkyāḥ
ब्रह्ममण्डूक्योः brahmamaṇḍūkyoḥ
ब्रह्ममण्डूकीनाम् brahmamaṇḍūkīnām
Locative ब्रह्ममण्डूक्याम् brahmamaṇḍūkyām
ब्रह्ममण्डूक्योः brahmamaṇḍūkyoḥ
ब्रह्ममण्डूकीषु brahmamaṇḍūkīṣu