| Singular | Dual | Plural |
Nominative |
ब्रह्ममण्डूकी
brahmamaṇḍūkī
|
ब्रह्ममण्डूक्यौ
brahmamaṇḍūkyau
|
ब्रह्ममण्डूक्यः
brahmamaṇḍūkyaḥ
|
Vocative |
ब्रह्ममण्डूकि
brahmamaṇḍūki
|
ब्रह्ममण्डूक्यौ
brahmamaṇḍūkyau
|
ब्रह्ममण्डूक्यः
brahmamaṇḍūkyaḥ
|
Accusative |
ब्रह्ममण्डूकीम्
brahmamaṇḍūkīm
|
ब्रह्ममण्डूक्यौ
brahmamaṇḍūkyau
|
ब्रह्ममण्डूकीः
brahmamaṇḍūkīḥ
|
Instrumental |
ब्रह्ममण्डूक्या
brahmamaṇḍūkyā
|
ब्रह्ममण्डूकीभ्याम्
brahmamaṇḍūkībhyām
|
ब्रह्ममण्डूकीभिः
brahmamaṇḍūkībhiḥ
|
Dative |
ब्रह्ममण्डूक्यै
brahmamaṇḍūkyai
|
ब्रह्ममण्डूकीभ्याम्
brahmamaṇḍūkībhyām
|
ब्रह्ममण्डूकीभ्यः
brahmamaṇḍūkībhyaḥ
|
Ablative |
ब्रह्ममण्डूक्याः
brahmamaṇḍūkyāḥ
|
ब्रह्ममण्डूकीभ्याम्
brahmamaṇḍūkībhyām
|
ब्रह्ममण्डूकीभ्यः
brahmamaṇḍūkībhyaḥ
|
Genitive |
ब्रह्ममण्डूक्याः
brahmamaṇḍūkyāḥ
|
ब्रह्ममण्डूक्योः
brahmamaṇḍūkyoḥ
|
ब्रह्ममण्डूकीनाम्
brahmamaṇḍūkīnām
|
Locative |
ब्रह्ममण्डूक्याम्
brahmamaṇḍūkyām
|
ब्रह्ममण्डूक्योः
brahmamaṇḍūkyoḥ
|
ब्रह्ममण्डूकीषु
brahmamaṇḍūkīṣu
|