Sanskrit tools

Sanskrit declension


Declension of ब्रह्ममाण्डूकी brahmamāṇḍūkī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative ब्रह्ममाण्डूकी brahmamāṇḍūkī
ब्रह्ममाण्डूक्यौ brahmamāṇḍūkyau
ब्रह्ममाण्डूक्यः brahmamāṇḍūkyaḥ
Vocative ब्रह्ममाण्डूकि brahmamāṇḍūki
ब्रह्ममाण्डूक्यौ brahmamāṇḍūkyau
ब्रह्ममाण्डूक्यः brahmamāṇḍūkyaḥ
Accusative ब्रह्ममाण्डूकीम् brahmamāṇḍūkīm
ब्रह्ममाण्डूक्यौ brahmamāṇḍūkyau
ब्रह्ममाण्डूकीः brahmamāṇḍūkīḥ
Instrumental ब्रह्ममाण्डूक्या brahmamāṇḍūkyā
ब्रह्ममाण्डूकीभ्याम् brahmamāṇḍūkībhyām
ब्रह्ममाण्डूकीभिः brahmamāṇḍūkībhiḥ
Dative ब्रह्ममाण्डूक्यै brahmamāṇḍūkyai
ब्रह्ममाण्डूकीभ्याम् brahmamāṇḍūkībhyām
ब्रह्ममाण्डूकीभ्यः brahmamāṇḍūkībhyaḥ
Ablative ब्रह्ममाण्डूक्याः brahmamāṇḍūkyāḥ
ब्रह्ममाण्डूकीभ्याम् brahmamāṇḍūkībhyām
ब्रह्ममाण्डूकीभ्यः brahmamāṇḍūkībhyaḥ
Genitive ब्रह्ममाण्डूक्याः brahmamāṇḍūkyāḥ
ब्रह्ममाण्डूक्योः brahmamāṇḍūkyoḥ
ब्रह्ममाण्डूकीनाम् brahmamāṇḍūkīnām
Locative ब्रह्ममाण्डूक्याम् brahmamāṇḍūkyām
ब्रह्ममाण्डूक्योः brahmamāṇḍūkyoḥ
ब्रह्ममाण्डूकीषु brahmamāṇḍūkīṣu