| Singular | Dual | Plural |
Nominative |
ब्रह्ममेध्या
brahmamedhyā
|
ब्रह्ममेध्ये
brahmamedhye
|
ब्रह्ममेध्याः
brahmamedhyāḥ
|
Vocative |
ब्रह्ममेध्ये
brahmamedhye
|
ब्रह्ममेध्ये
brahmamedhye
|
ब्रह्ममेध्याः
brahmamedhyāḥ
|
Accusative |
ब्रह्ममेध्याम्
brahmamedhyām
|
ब्रह्ममेध्ये
brahmamedhye
|
ब्रह्ममेध्याः
brahmamedhyāḥ
|
Instrumental |
ब्रह्ममेध्यया
brahmamedhyayā
|
ब्रह्ममेध्याभ्याम्
brahmamedhyābhyām
|
ब्रह्ममेध्याभिः
brahmamedhyābhiḥ
|
Dative |
ब्रह्ममेध्यायै
brahmamedhyāyai
|
ब्रह्ममेध्याभ्याम्
brahmamedhyābhyām
|
ब्रह्ममेध्याभ्यः
brahmamedhyābhyaḥ
|
Ablative |
ब्रह्ममेध्यायाः
brahmamedhyāyāḥ
|
ब्रह्ममेध्याभ्याम्
brahmamedhyābhyām
|
ब्रह्ममेध्याभ्यः
brahmamedhyābhyaḥ
|
Genitive |
ब्रह्ममेध्यायाः
brahmamedhyāyāḥ
|
ब्रह्ममेध्ययोः
brahmamedhyayoḥ
|
ब्रह्ममेध्यानाम्
brahmamedhyānām
|
Locative |
ब्रह्ममेध्यायाम्
brahmamedhyāyām
|
ब्रह्ममेध्ययोः
brahmamedhyayoḥ
|
ब्रह्ममेध्यासु
brahmamedhyāsu
|