| Singular | Dual | Plural |
Nominativo |
ब्रह्ममेध्या
brahmamedhyā
|
ब्रह्ममेध्ये
brahmamedhye
|
ब्रह्ममेध्याः
brahmamedhyāḥ
|
Vocativo |
ब्रह्ममेध्ये
brahmamedhye
|
ब्रह्ममेध्ये
brahmamedhye
|
ब्रह्ममेध्याः
brahmamedhyāḥ
|
Acusativo |
ब्रह्ममेध्याम्
brahmamedhyām
|
ब्रह्ममेध्ये
brahmamedhye
|
ब्रह्ममेध्याः
brahmamedhyāḥ
|
Instrumental |
ब्रह्ममेध्यया
brahmamedhyayā
|
ब्रह्ममेध्याभ्याम्
brahmamedhyābhyām
|
ब्रह्ममेध्याभिः
brahmamedhyābhiḥ
|
Dativo |
ब्रह्ममेध्यायै
brahmamedhyāyai
|
ब्रह्ममेध्याभ्याम्
brahmamedhyābhyām
|
ब्रह्ममेध्याभ्यः
brahmamedhyābhyaḥ
|
Ablativo |
ब्रह्ममेध्यायाः
brahmamedhyāyāḥ
|
ब्रह्ममेध्याभ्याम्
brahmamedhyābhyām
|
ब्रह्ममेध्याभ्यः
brahmamedhyābhyaḥ
|
Genitivo |
ब्रह्ममेध्यायाः
brahmamedhyāyāḥ
|
ब्रह्ममेध्ययोः
brahmamedhyayoḥ
|
ब्रह्ममेध्यानाम्
brahmamedhyānām
|
Locativo |
ब्रह्ममेध्यायाम्
brahmamedhyāyām
|
ब्रह्ममेध्ययोः
brahmamedhyayoḥ
|
ब्रह्ममेध्यासु
brahmamedhyāsu
|