Sanskrit tools

Sanskrit declension


Declension of ब्रह्मयज्ञप्रयोग brahmayajñaprayoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मयज्ञप्रयोगः brahmayajñaprayogaḥ
ब्रह्मयज्ञप्रयोगौ brahmayajñaprayogau
ब्रह्मयज्ञप्रयोगाः brahmayajñaprayogāḥ
Vocative ब्रह्मयज्ञप्रयोग brahmayajñaprayoga
ब्रह्मयज्ञप्रयोगौ brahmayajñaprayogau
ब्रह्मयज्ञप्रयोगाः brahmayajñaprayogāḥ
Accusative ब्रह्मयज्ञप्रयोगम् brahmayajñaprayogam
ब्रह्मयज्ञप्रयोगौ brahmayajñaprayogau
ब्रह्मयज्ञप्रयोगान् brahmayajñaprayogān
Instrumental ब्रह्मयज्ञप्रयोगेण brahmayajñaprayogeṇa
ब्रह्मयज्ञप्रयोगाभ्याम् brahmayajñaprayogābhyām
ब्रह्मयज्ञप्रयोगैः brahmayajñaprayogaiḥ
Dative ब्रह्मयज्ञप्रयोगाय brahmayajñaprayogāya
ब्रह्मयज्ञप्रयोगाभ्याम् brahmayajñaprayogābhyām
ब्रह्मयज्ञप्रयोगेभ्यः brahmayajñaprayogebhyaḥ
Ablative ब्रह्मयज्ञप्रयोगात् brahmayajñaprayogāt
ब्रह्मयज्ञप्रयोगाभ्याम् brahmayajñaprayogābhyām
ब्रह्मयज्ञप्रयोगेभ्यः brahmayajñaprayogebhyaḥ
Genitive ब्रह्मयज्ञप्रयोगस्य brahmayajñaprayogasya
ब्रह्मयज्ञप्रयोगयोः brahmayajñaprayogayoḥ
ब्रह्मयज्ञप्रयोगाणाम् brahmayajñaprayogāṇām
Locative ब्रह्मयज्ञप्रयोगे brahmayajñaprayoge
ब्रह्मयज्ञप्रयोगयोः brahmayajñaprayogayoḥ
ब्रह्मयज्ञप्रयोगेषु brahmayajñaprayogeṣu