Ferramentas de sânscrito

Declinação do sânscrito


Declinação de ब्रह्मयज्ञप्रयोग brahmayajñaprayoga, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ब्रह्मयज्ञप्रयोगः brahmayajñaprayogaḥ
ब्रह्मयज्ञप्रयोगौ brahmayajñaprayogau
ब्रह्मयज्ञप्रयोगाः brahmayajñaprayogāḥ
Vocativo ब्रह्मयज्ञप्रयोग brahmayajñaprayoga
ब्रह्मयज्ञप्रयोगौ brahmayajñaprayogau
ब्रह्मयज्ञप्रयोगाः brahmayajñaprayogāḥ
Acusativo ब्रह्मयज्ञप्रयोगम् brahmayajñaprayogam
ब्रह्मयज्ञप्रयोगौ brahmayajñaprayogau
ब्रह्मयज्ञप्रयोगान् brahmayajñaprayogān
Instrumental ब्रह्मयज्ञप्रयोगेण brahmayajñaprayogeṇa
ब्रह्मयज्ञप्रयोगाभ्याम् brahmayajñaprayogābhyām
ब्रह्मयज्ञप्रयोगैः brahmayajñaprayogaiḥ
Dativo ब्रह्मयज्ञप्रयोगाय brahmayajñaprayogāya
ब्रह्मयज्ञप्रयोगाभ्याम् brahmayajñaprayogābhyām
ब्रह्मयज्ञप्रयोगेभ्यः brahmayajñaprayogebhyaḥ
Ablativo ब्रह्मयज्ञप्रयोगात् brahmayajñaprayogāt
ब्रह्मयज्ञप्रयोगाभ्याम् brahmayajñaprayogābhyām
ब्रह्मयज्ञप्रयोगेभ्यः brahmayajñaprayogebhyaḥ
Genitivo ब्रह्मयज्ञप्रयोगस्य brahmayajñaprayogasya
ब्रह्मयज्ञप्रयोगयोः brahmayajñaprayogayoḥ
ब्रह्मयज्ञप्रयोगाणाम् brahmayajñaprayogāṇām
Locativo ब्रह्मयज्ञप्रयोगे brahmayajñaprayoge
ब्रह्मयज्ञप्रयोगयोः brahmayajñaprayogayoḥ
ब्रह्मयज्ञप्रयोगेषु brahmayajñaprayogeṣu