| Singular | Dual | Plural |
| Nominative |
ब्रह्मयज्ञसंहिता
brahmayajñasaṁhitā
|
ब्रह्मयज्ञसंहिते
brahmayajñasaṁhite
|
ब्रह्मयज्ञसंहिताः
brahmayajñasaṁhitāḥ
|
| Vocative |
ब्रह्मयज्ञसंहिते
brahmayajñasaṁhite
|
ब्रह्मयज्ञसंहिते
brahmayajñasaṁhite
|
ब्रह्मयज्ञसंहिताः
brahmayajñasaṁhitāḥ
|
| Accusative |
ब्रह्मयज्ञसंहिताम्
brahmayajñasaṁhitām
|
ब्रह्मयज्ञसंहिते
brahmayajñasaṁhite
|
ब्रह्मयज्ञसंहिताः
brahmayajñasaṁhitāḥ
|
| Instrumental |
ब्रह्मयज्ञसंहितया
brahmayajñasaṁhitayā
|
ब्रह्मयज्ञसंहिताभ्याम्
brahmayajñasaṁhitābhyām
|
ब्रह्मयज्ञसंहिताभिः
brahmayajñasaṁhitābhiḥ
|
| Dative |
ब्रह्मयज्ञसंहितायै
brahmayajñasaṁhitāyai
|
ब्रह्मयज्ञसंहिताभ्याम्
brahmayajñasaṁhitābhyām
|
ब्रह्मयज्ञसंहिताभ्यः
brahmayajñasaṁhitābhyaḥ
|
| Ablative |
ब्रह्मयज्ञसंहितायाः
brahmayajñasaṁhitāyāḥ
|
ब्रह्मयज्ञसंहिताभ्याम्
brahmayajñasaṁhitābhyām
|
ब्रह्मयज्ञसंहिताभ्यः
brahmayajñasaṁhitābhyaḥ
|
| Genitive |
ब्रह्मयज्ञसंहितायाः
brahmayajñasaṁhitāyāḥ
|
ब्रह्मयज्ञसंहितयोः
brahmayajñasaṁhitayoḥ
|
ब्रह्मयज्ञसंहितानाम्
brahmayajñasaṁhitānām
|
| Locative |
ब्रह्मयज्ञसंहितायाम्
brahmayajñasaṁhitāyām
|
ब्रह्मयज्ञसंहितयोः
brahmayajñasaṁhitayoḥ
|
ब्रह्मयज्ञसंहितासु
brahmayajñasaṁhitāsu
|