Sanskrit tools

Sanskrit declension


Declension of ब्रह्मयज्ञसंहिता brahmayajñasaṁhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मयज्ञसंहिता brahmayajñasaṁhitā
ब्रह्मयज्ञसंहिते brahmayajñasaṁhite
ब्रह्मयज्ञसंहिताः brahmayajñasaṁhitāḥ
Vocative ब्रह्मयज्ञसंहिते brahmayajñasaṁhite
ब्रह्मयज्ञसंहिते brahmayajñasaṁhite
ब्रह्मयज्ञसंहिताः brahmayajñasaṁhitāḥ
Accusative ब्रह्मयज्ञसंहिताम् brahmayajñasaṁhitām
ब्रह्मयज्ञसंहिते brahmayajñasaṁhite
ब्रह्मयज्ञसंहिताः brahmayajñasaṁhitāḥ
Instrumental ब्रह्मयज्ञसंहितया brahmayajñasaṁhitayā
ब्रह्मयज्ञसंहिताभ्याम् brahmayajñasaṁhitābhyām
ब्रह्मयज्ञसंहिताभिः brahmayajñasaṁhitābhiḥ
Dative ब्रह्मयज्ञसंहितायै brahmayajñasaṁhitāyai
ब्रह्मयज्ञसंहिताभ्याम् brahmayajñasaṁhitābhyām
ब्रह्मयज्ञसंहिताभ्यः brahmayajñasaṁhitābhyaḥ
Ablative ब्रह्मयज्ञसंहितायाः brahmayajñasaṁhitāyāḥ
ब्रह्मयज्ञसंहिताभ्याम् brahmayajñasaṁhitābhyām
ब्रह्मयज्ञसंहिताभ्यः brahmayajñasaṁhitābhyaḥ
Genitive ब्रह्मयज्ञसंहितायाः brahmayajñasaṁhitāyāḥ
ब्रह्मयज्ञसंहितयोः brahmayajñasaṁhitayoḥ
ब्रह्मयज्ञसंहितानाम् brahmayajñasaṁhitānām
Locative ब्रह्मयज्ञसंहितायाम् brahmayajñasaṁhitāyām
ब्रह्मयज्ञसंहितयोः brahmayajñasaṁhitayoḥ
ब्रह्मयज्ञसंहितासु brahmayajñasaṁhitāsu