| Singular | Dual | Plural |
Nominativo |
ब्रह्मयज्ञसंहिता
brahmayajñasaṁhitā
|
ब्रह्मयज्ञसंहिते
brahmayajñasaṁhite
|
ब्रह्मयज्ञसंहिताः
brahmayajñasaṁhitāḥ
|
Vocativo |
ब्रह्मयज्ञसंहिते
brahmayajñasaṁhite
|
ब्रह्मयज्ञसंहिते
brahmayajñasaṁhite
|
ब्रह्मयज्ञसंहिताः
brahmayajñasaṁhitāḥ
|
Acusativo |
ब्रह्मयज्ञसंहिताम्
brahmayajñasaṁhitām
|
ब्रह्मयज्ञसंहिते
brahmayajñasaṁhite
|
ब्रह्मयज्ञसंहिताः
brahmayajñasaṁhitāḥ
|
Instrumental |
ब्रह्मयज्ञसंहितया
brahmayajñasaṁhitayā
|
ब्रह्मयज्ञसंहिताभ्याम्
brahmayajñasaṁhitābhyām
|
ब्रह्मयज्ञसंहिताभिः
brahmayajñasaṁhitābhiḥ
|
Dativo |
ब्रह्मयज्ञसंहितायै
brahmayajñasaṁhitāyai
|
ब्रह्मयज्ञसंहिताभ्याम्
brahmayajñasaṁhitābhyām
|
ब्रह्मयज्ञसंहिताभ्यः
brahmayajñasaṁhitābhyaḥ
|
Ablativo |
ब्रह्मयज्ञसंहितायाः
brahmayajñasaṁhitāyāḥ
|
ब्रह्मयज्ञसंहिताभ्याम्
brahmayajñasaṁhitābhyām
|
ब्रह्मयज्ञसंहिताभ्यः
brahmayajñasaṁhitābhyaḥ
|
Genitivo |
ब्रह्मयज्ञसंहितायाः
brahmayajñasaṁhitāyāḥ
|
ब्रह्मयज्ञसंहितयोः
brahmayajñasaṁhitayoḥ
|
ब्रह्मयज्ञसंहितानाम्
brahmayajñasaṁhitānām
|
Locativo |
ब्रह्मयज्ञसंहितायाम्
brahmayajñasaṁhitāyām
|
ब्रह्मयज्ञसंहितयोः
brahmayajñasaṁhitayoḥ
|
ब्रह्मयज्ञसंहितासु
brahmayajñasaṁhitāsu
|