Sanskrit tools

Sanskrit declension


Declension of ब्रह्मयज्ञादिविधि brahmayajñādividhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मयज्ञादिविधिः brahmayajñādividhiḥ
ब्रह्मयज्ञादिविधी brahmayajñādividhī
ब्रह्मयज्ञादिविधयः brahmayajñādividhayaḥ
Vocative ब्रह्मयज्ञादिविधे brahmayajñādividhe
ब्रह्मयज्ञादिविधी brahmayajñādividhī
ब्रह्मयज्ञादिविधयः brahmayajñādividhayaḥ
Accusative ब्रह्मयज्ञादिविधिम् brahmayajñādividhim
ब्रह्मयज्ञादिविधी brahmayajñādividhī
ब्रह्मयज्ञादिविधीन् brahmayajñādividhīn
Instrumental ब्रह्मयज्ञादिविधिना brahmayajñādividhinā
ब्रह्मयज्ञादिविधिभ्याम् brahmayajñādividhibhyām
ब्रह्मयज्ञादिविधिभिः brahmayajñādividhibhiḥ
Dative ब्रह्मयज्ञादिविधये brahmayajñādividhaye
ब्रह्मयज्ञादिविधिभ्याम् brahmayajñādividhibhyām
ब्रह्मयज्ञादिविधिभ्यः brahmayajñādividhibhyaḥ
Ablative ब्रह्मयज्ञादिविधेः brahmayajñādividheḥ
ब्रह्मयज्ञादिविधिभ्याम् brahmayajñādividhibhyām
ब्रह्मयज्ञादिविधिभ्यः brahmayajñādividhibhyaḥ
Genitive ब्रह्मयज्ञादिविधेः brahmayajñādividheḥ
ब्रह्मयज्ञादिविध्योः brahmayajñādividhyoḥ
ब्रह्मयज्ञादिविधीनाम् brahmayajñādividhīnām
Locative ब्रह्मयज्ञादिविधौ brahmayajñādividhau
ब्रह्मयज्ञादिविध्योः brahmayajñādividhyoḥ
ब्रह्मयज्ञादिविधिषु brahmayajñādividhiṣu