| Singular | Dual | Plural |
Nominativo |
ब्रह्मयज्ञादिविधिः
brahmayajñādividhiḥ
|
ब्रह्मयज्ञादिविधी
brahmayajñādividhī
|
ब्रह्मयज्ञादिविधयः
brahmayajñādividhayaḥ
|
Vocativo |
ब्रह्मयज्ञादिविधे
brahmayajñādividhe
|
ब्रह्मयज्ञादिविधी
brahmayajñādividhī
|
ब्रह्मयज्ञादिविधयः
brahmayajñādividhayaḥ
|
Acusativo |
ब्रह्मयज्ञादिविधिम्
brahmayajñādividhim
|
ब्रह्मयज्ञादिविधी
brahmayajñādividhī
|
ब्रह्मयज्ञादिविधीन्
brahmayajñādividhīn
|
Instrumental |
ब्रह्मयज्ञादिविधिना
brahmayajñādividhinā
|
ब्रह्मयज्ञादिविधिभ्याम्
brahmayajñādividhibhyām
|
ब्रह्मयज्ञादिविधिभिः
brahmayajñādividhibhiḥ
|
Dativo |
ब्रह्मयज्ञादिविधये
brahmayajñādividhaye
|
ब्रह्मयज्ञादिविधिभ्याम्
brahmayajñādividhibhyām
|
ब्रह्मयज्ञादिविधिभ्यः
brahmayajñādividhibhyaḥ
|
Ablativo |
ब्रह्मयज्ञादिविधेः
brahmayajñādividheḥ
|
ब्रह्मयज्ञादिविधिभ्याम्
brahmayajñādividhibhyām
|
ब्रह्मयज्ञादिविधिभ्यः
brahmayajñādividhibhyaḥ
|
Genitivo |
ब्रह्मयज्ञादिविधेः
brahmayajñādividheḥ
|
ब्रह्मयज्ञादिविध्योः
brahmayajñādividhyoḥ
|
ब्रह्मयज्ञादिविधीनाम्
brahmayajñādividhīnām
|
Locativo |
ब्रह्मयज्ञादिविधौ
brahmayajñādividhau
|
ब्रह्मयज्ञादिविध्योः
brahmayajñādividhyoḥ
|
ब्रह्मयज्ञादिविधिषु
brahmayajñādividhiṣu
|