Sanskrit tools

Sanskrit declension


Declension of ब्रह्मयज्ञोपनिषद् brahmayajñopaniṣad, f.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative ब्रह्मयज्ञोपनिषत् brahmayajñopaniṣat
ब्रह्मयज्ञोपनिषदौ brahmayajñopaniṣadau
ब्रह्मयज्ञोपनिषदः brahmayajñopaniṣadaḥ
Vocative ब्रह्मयज्ञोपनिषत् brahmayajñopaniṣat
ब्रह्मयज्ञोपनिषदौ brahmayajñopaniṣadau
ब्रह्मयज्ञोपनिषदः brahmayajñopaniṣadaḥ
Accusative ब्रह्मयज्ञोपनिषदम् brahmayajñopaniṣadam
ब्रह्मयज्ञोपनिषदौ brahmayajñopaniṣadau
ब्रह्मयज्ञोपनिषदः brahmayajñopaniṣadaḥ
Instrumental ब्रह्मयज्ञोपनिषदा brahmayajñopaniṣadā
ब्रह्मयज्ञोपनिषद्भ्याम् brahmayajñopaniṣadbhyām
ब्रह्मयज्ञोपनिषद्भिः brahmayajñopaniṣadbhiḥ
Dative ब्रह्मयज्ञोपनिषदे brahmayajñopaniṣade
ब्रह्मयज्ञोपनिषद्भ्याम् brahmayajñopaniṣadbhyām
ब्रह्मयज्ञोपनिषद्भ्यः brahmayajñopaniṣadbhyaḥ
Ablative ब्रह्मयज्ञोपनिषदः brahmayajñopaniṣadaḥ
ब्रह्मयज्ञोपनिषद्भ्याम् brahmayajñopaniṣadbhyām
ब्रह्मयज्ञोपनिषद्भ्यः brahmayajñopaniṣadbhyaḥ
Genitive ब्रह्मयज्ञोपनिषदः brahmayajñopaniṣadaḥ
ब्रह्मयज्ञोपनिषदोः brahmayajñopaniṣadoḥ
ब्रह्मयज्ञोपनिषदाम् brahmayajñopaniṣadām
Locative ब्रह्मयज्ञोपनिषदि brahmayajñopaniṣadi
ब्रह्मयज्ञोपनिषदोः brahmayajñopaniṣadoḥ
ब्रह्मयज्ञोपनिषत्सु brahmayajñopaniṣatsu