| Singular | Dual | Plural |
Nominativo |
ब्रह्मयज्ञोपनिषत्
brahmayajñopaniṣat
|
ब्रह्मयज्ञोपनिषदौ
brahmayajñopaniṣadau
|
ब्रह्मयज्ञोपनिषदः
brahmayajñopaniṣadaḥ
|
Vocativo |
ब्रह्मयज्ञोपनिषत्
brahmayajñopaniṣat
|
ब्रह्मयज्ञोपनिषदौ
brahmayajñopaniṣadau
|
ब्रह्मयज्ञोपनिषदः
brahmayajñopaniṣadaḥ
|
Acusativo |
ब्रह्मयज्ञोपनिषदम्
brahmayajñopaniṣadam
|
ब्रह्मयज्ञोपनिषदौ
brahmayajñopaniṣadau
|
ब्रह्मयज्ञोपनिषदः
brahmayajñopaniṣadaḥ
|
Instrumental |
ब्रह्मयज्ञोपनिषदा
brahmayajñopaniṣadā
|
ब्रह्मयज्ञोपनिषद्भ्याम्
brahmayajñopaniṣadbhyām
|
ब्रह्मयज्ञोपनिषद्भिः
brahmayajñopaniṣadbhiḥ
|
Dativo |
ब्रह्मयज्ञोपनिषदे
brahmayajñopaniṣade
|
ब्रह्मयज्ञोपनिषद्भ्याम्
brahmayajñopaniṣadbhyām
|
ब्रह्मयज्ञोपनिषद्भ्यः
brahmayajñopaniṣadbhyaḥ
|
Ablativo |
ब्रह्मयज्ञोपनिषदः
brahmayajñopaniṣadaḥ
|
ब्रह्मयज्ञोपनिषद्भ्याम्
brahmayajñopaniṣadbhyām
|
ब्रह्मयज्ञोपनिषद्भ्यः
brahmayajñopaniṣadbhyaḥ
|
Genitivo |
ब्रह्मयज्ञोपनिषदः
brahmayajñopaniṣadaḥ
|
ब्रह्मयज्ञोपनिषदोः
brahmayajñopaniṣadoḥ
|
ब्रह्मयज्ञोपनिषदाम्
brahmayajñopaniṣadām
|
Locativo |
ब्रह्मयज्ञोपनिषदि
brahmayajñopaniṣadi
|
ब्रह्मयज्ञोपनिषदोः
brahmayajñopaniṣadoḥ
|
ब्रह्मयज्ञोपनिषत्सु
brahmayajñopaniṣatsu
|