Sanskrit tools

Sanskrit declension


Declension of ब्रह्मयशःस्वामिन् brahmayaśaḥsvāmin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative ब्रह्मयशःस्वामी brahmayaśaḥsvāmī
ब्रह्मयशःस्वामिनौ brahmayaśaḥsvāminau
ब्रह्मयशःस्वामिनः brahmayaśaḥsvāminaḥ
Vocative ब्रह्मयशःस्वामिन् brahmayaśaḥsvāmin
ब्रह्मयशःस्वामिनौ brahmayaśaḥsvāminau
ब्रह्मयशःस्वामिनः brahmayaśaḥsvāminaḥ
Accusative ब्रह्मयशःस्वामिनम् brahmayaśaḥsvāminam
ब्रह्मयशःस्वामिनौ brahmayaśaḥsvāminau
ब्रह्मयशःस्वामिनः brahmayaśaḥsvāminaḥ
Instrumental ब्रह्मयशःस्वामिना brahmayaśaḥsvāminā
ब्रह्मयशःस्वामिभ्याम् brahmayaśaḥsvāmibhyām
ब्रह्मयशःस्वामिभिः brahmayaśaḥsvāmibhiḥ
Dative ब्रह्मयशःस्वामिने brahmayaśaḥsvāmine
ब्रह्मयशःस्वामिभ्याम् brahmayaśaḥsvāmibhyām
ब्रह्मयशःस्वामिभ्यः brahmayaśaḥsvāmibhyaḥ
Ablative ब्रह्मयशःस्वामिनः brahmayaśaḥsvāminaḥ
ब्रह्मयशःस्वामिभ्याम् brahmayaśaḥsvāmibhyām
ब्रह्मयशःस्वामिभ्यः brahmayaśaḥsvāmibhyaḥ
Genitive ब्रह्मयशःस्वामिनः brahmayaśaḥsvāminaḥ
ब्रह्मयशःस्वामिनोः brahmayaśaḥsvāminoḥ
ब्रह्मयशःस्वामिनाम् brahmayaśaḥsvāminām
Locative ब्रह्मयशःस्वामिनि brahmayaśaḥsvāmini
ब्रह्मयशःस्वामिनोः brahmayaśaḥsvāminoḥ
ब्रह्मयशःस्वामिषु brahmayaśaḥsvāmiṣu