| Singular | Dual | Plural |
| Nominative |
ब्रह्मयशःस्वामी
brahmayaśaḥsvāmī
|
ब्रह्मयशःस्वामिनौ
brahmayaśaḥsvāminau
|
ब्रह्मयशःस्वामिनः
brahmayaśaḥsvāminaḥ
|
| Vocative |
ब्रह्मयशःस्वामिन्
brahmayaśaḥsvāmin
|
ब्रह्मयशःस्वामिनौ
brahmayaśaḥsvāminau
|
ब्रह्मयशःस्वामिनः
brahmayaśaḥsvāminaḥ
|
| Accusative |
ब्रह्मयशःस्वामिनम्
brahmayaśaḥsvāminam
|
ब्रह्मयशःस्वामिनौ
brahmayaśaḥsvāminau
|
ब्रह्मयशःस्वामिनः
brahmayaśaḥsvāminaḥ
|
| Instrumental |
ब्रह्मयशःस्वामिना
brahmayaśaḥsvāminā
|
ब्रह्मयशःस्वामिभ्याम्
brahmayaśaḥsvāmibhyām
|
ब्रह्मयशःस्वामिभिः
brahmayaśaḥsvāmibhiḥ
|
| Dative |
ब्रह्मयशःस्वामिने
brahmayaśaḥsvāmine
|
ब्रह्मयशःस्वामिभ्याम्
brahmayaśaḥsvāmibhyām
|
ब्रह्मयशःस्वामिभ्यः
brahmayaśaḥsvāmibhyaḥ
|
| Ablative |
ब्रह्मयशःस्वामिनः
brahmayaśaḥsvāminaḥ
|
ब्रह्मयशःस्वामिभ्याम्
brahmayaśaḥsvāmibhyām
|
ब्रह्मयशःस्वामिभ्यः
brahmayaśaḥsvāmibhyaḥ
|
| Genitive |
ब्रह्मयशःस्वामिनः
brahmayaśaḥsvāminaḥ
|
ब्रह्मयशःस्वामिनोः
brahmayaśaḥsvāminoḥ
|
ब्रह्मयशःस्वामिनाम्
brahmayaśaḥsvāminām
|
| Locative |
ब्रह्मयशःस्वामिनि
brahmayaśaḥsvāmini
|
ब्रह्मयशःस्वामिनोः
brahmayaśaḥsvāminoḥ
|
ब्रह्मयशःस्वामिषु
brahmayaśaḥsvāmiṣu
|