Herramientas de sánscrito

Declinación del sánscrito


Declinación de ब्रह्मयशःस्वामिन् brahmayaśaḥsvāmin, m.

Referencia(s) (en inglés): Müller p. 91, §203 - .
SingularDualPlural
Nominativo ब्रह्मयशःस्वामी brahmayaśaḥsvāmī
ब्रह्मयशःस्वामिनौ brahmayaśaḥsvāminau
ब्रह्मयशःस्वामिनः brahmayaśaḥsvāminaḥ
Vocativo ब्रह्मयशःस्वामिन् brahmayaśaḥsvāmin
ब्रह्मयशःस्वामिनौ brahmayaśaḥsvāminau
ब्रह्मयशःस्वामिनः brahmayaśaḥsvāminaḥ
Acusativo ब्रह्मयशःस्वामिनम् brahmayaśaḥsvāminam
ब्रह्मयशःस्वामिनौ brahmayaśaḥsvāminau
ब्रह्मयशःस्वामिनः brahmayaśaḥsvāminaḥ
Instrumental ब्रह्मयशःस्वामिना brahmayaśaḥsvāminā
ब्रह्मयशःस्वामिभ्याम् brahmayaśaḥsvāmibhyām
ब्रह्मयशःस्वामिभिः brahmayaśaḥsvāmibhiḥ
Dativo ब्रह्मयशःस्वामिने brahmayaśaḥsvāmine
ब्रह्मयशःस्वामिभ्याम् brahmayaśaḥsvāmibhyām
ब्रह्मयशःस्वामिभ्यः brahmayaśaḥsvāmibhyaḥ
Ablativo ब्रह्मयशःस्वामिनः brahmayaśaḥsvāminaḥ
ब्रह्मयशःस्वामिभ्याम् brahmayaśaḥsvāmibhyām
ब्रह्मयशःस्वामिभ्यः brahmayaśaḥsvāmibhyaḥ
Genitivo ब्रह्मयशःस्वामिनः brahmayaśaḥsvāminaḥ
ब्रह्मयशःस्वामिनोः brahmayaśaḥsvāminoḥ
ब्रह्मयशःस्वामिनाम् brahmayaśaḥsvāminām
Locativo ब्रह्मयशःस्वामिनि brahmayaśaḥsvāmini
ब्रह्मयशःस्वामिनोः brahmayaśaḥsvāminoḥ
ब्रह्मयशःस्वामिषु brahmayaśaḥsvāmiṣu