| Singular | Dual | Plural |
Nominative |
ब्रह्मयशसी
brahmayaśasī
|
ब्रह्मयशसिनौ
brahmayaśasinau
|
ब्रह्मयशसिनः
brahmayaśasinaḥ
|
Vocative |
ब्रह्मयशसिन्
brahmayaśasin
|
ब्रह्मयशसिनौ
brahmayaśasinau
|
ब्रह्मयशसिनः
brahmayaśasinaḥ
|
Accusative |
ब्रह्मयशसिनम्
brahmayaśasinam
|
ब्रह्मयशसिनौ
brahmayaśasinau
|
ब्रह्मयशसिनः
brahmayaśasinaḥ
|
Instrumental |
ब्रह्मयशसिना
brahmayaśasinā
|
ब्रह्मयशसिभ्याम्
brahmayaśasibhyām
|
ब्रह्मयशसिभिः
brahmayaśasibhiḥ
|
Dative |
ब्रह्मयशसिने
brahmayaśasine
|
ब्रह्मयशसिभ्याम्
brahmayaśasibhyām
|
ब्रह्मयशसिभ्यः
brahmayaśasibhyaḥ
|
Ablative |
ब्रह्मयशसिनः
brahmayaśasinaḥ
|
ब्रह्मयशसिभ्याम्
brahmayaśasibhyām
|
ब्रह्मयशसिभ्यः
brahmayaśasibhyaḥ
|
Genitive |
ब्रह्मयशसिनः
brahmayaśasinaḥ
|
ब्रह्मयशसिनोः
brahmayaśasinoḥ
|
ब्रह्मयशसिनाम्
brahmayaśasinām
|
Locative |
ब्रह्मयशसिनि
brahmayaśasini
|
ब्रह्मयशसिनोः
brahmayaśasinoḥ
|
ब्रह्मयशसिषु
brahmayaśasiṣu
|