| Singular | Dual | Plural |
| Nominativo |
ब्रह्मयशसी
brahmayaśasī
|
ब्रह्मयशसिनौ
brahmayaśasinau
|
ब्रह्मयशसिनः
brahmayaśasinaḥ
|
| Vocativo |
ब्रह्मयशसिन्
brahmayaśasin
|
ब्रह्मयशसिनौ
brahmayaśasinau
|
ब्रह्मयशसिनः
brahmayaśasinaḥ
|
| Acusativo |
ब्रह्मयशसिनम्
brahmayaśasinam
|
ब्रह्मयशसिनौ
brahmayaśasinau
|
ब्रह्मयशसिनः
brahmayaśasinaḥ
|
| Instrumental |
ब्रह्मयशसिना
brahmayaśasinā
|
ब्रह्मयशसिभ्याम्
brahmayaśasibhyām
|
ब्रह्मयशसिभिः
brahmayaśasibhiḥ
|
| Dativo |
ब्रह्मयशसिने
brahmayaśasine
|
ब्रह्मयशसिभ्याम्
brahmayaśasibhyām
|
ब्रह्मयशसिभ्यः
brahmayaśasibhyaḥ
|
| Ablativo |
ब्रह्मयशसिनः
brahmayaśasinaḥ
|
ब्रह्मयशसिभ्याम्
brahmayaśasibhyām
|
ब्रह्मयशसिभ्यः
brahmayaśasibhyaḥ
|
| Genitivo |
ब्रह्मयशसिनः
brahmayaśasinaḥ
|
ब्रह्मयशसिनोः
brahmayaśasinoḥ
|
ब्रह्मयशसिनाम्
brahmayaśasinām
|
| Locativo |
ब्रह्मयशसिनि
brahmayaśasini
|
ब्रह्मयशसिनोः
brahmayaśasinoḥ
|
ब्रह्मयशसिषु
brahmayaśasiṣu
|