Sanskrit tools

Sanskrit declension


Declension of ब्रह्मराक्षस brahmarākṣasa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मराक्षसः brahmarākṣasaḥ
ब्रह्मराक्षसौ brahmarākṣasau
ब्रह्मराक्षसाः brahmarākṣasāḥ
Vocative ब्रह्मराक्षस brahmarākṣasa
ब्रह्मराक्षसौ brahmarākṣasau
ब्रह्मराक्षसाः brahmarākṣasāḥ
Accusative ब्रह्मराक्षसम् brahmarākṣasam
ब्रह्मराक्षसौ brahmarākṣasau
ब्रह्मराक्षसान् brahmarākṣasān
Instrumental ब्रह्मराक्षसेन brahmarākṣasena
ब्रह्मराक्षसाभ्याम् brahmarākṣasābhyām
ब्रह्मराक्षसैः brahmarākṣasaiḥ
Dative ब्रह्मराक्षसाय brahmarākṣasāya
ब्रह्मराक्षसाभ्याम् brahmarākṣasābhyām
ब्रह्मराक्षसेभ्यः brahmarākṣasebhyaḥ
Ablative ब्रह्मराक्षसात् brahmarākṣasāt
ब्रह्मराक्षसाभ्याम् brahmarākṣasābhyām
ब्रह्मराक्षसेभ्यः brahmarākṣasebhyaḥ
Genitive ब्रह्मराक्षसस्य brahmarākṣasasya
ब्रह्मराक्षसयोः brahmarākṣasayoḥ
ब्रह्मराक्षसानाम् brahmarākṣasānām
Locative ब्रह्मराक्षसे brahmarākṣase
ब्रह्मराक्षसयोः brahmarākṣasayoḥ
ब्रह्मराक्षसेषु brahmarākṣaseṣu