| Singular | Dual | Plural |
Nominativo |
ब्रह्मराक्षसः
brahmarākṣasaḥ
|
ब्रह्मराक्षसौ
brahmarākṣasau
|
ब्रह्मराक्षसाः
brahmarākṣasāḥ
|
Vocativo |
ब्रह्मराक्षस
brahmarākṣasa
|
ब्रह्मराक्षसौ
brahmarākṣasau
|
ब्रह्मराक्षसाः
brahmarākṣasāḥ
|
Acusativo |
ब्रह्मराक्षसम्
brahmarākṣasam
|
ब्रह्मराक्षसौ
brahmarākṣasau
|
ब्रह्मराक्षसान्
brahmarākṣasān
|
Instrumental |
ब्रह्मराक्षसेन
brahmarākṣasena
|
ब्रह्मराक्षसाभ्याम्
brahmarākṣasābhyām
|
ब्रह्मराक्षसैः
brahmarākṣasaiḥ
|
Dativo |
ब्रह्मराक्षसाय
brahmarākṣasāya
|
ब्रह्मराक्षसाभ्याम्
brahmarākṣasābhyām
|
ब्रह्मराक्षसेभ्यः
brahmarākṣasebhyaḥ
|
Ablativo |
ब्रह्मराक्षसात्
brahmarākṣasāt
|
ब्रह्मराक्षसाभ्याम्
brahmarākṣasābhyām
|
ब्रह्मराक्षसेभ्यः
brahmarākṣasebhyaḥ
|
Genitivo |
ब्रह्मराक्षसस्य
brahmarākṣasasya
|
ब्रह्मराक्षसयोः
brahmarākṣasayoḥ
|
ब्रह्मराक्षसानाम्
brahmarākṣasānām
|
Locativo |
ब्रह्मराक्षसे
brahmarākṣase
|
ब्रह्मराक्षसयोः
brahmarākṣasayoḥ
|
ब्रह्मराक्षसेषु
brahmarākṣaseṣu
|