| Singular | Dual | Plural |
Nominative |
ब्रह्मराजः
brahmarājaḥ
|
ब्रह्मराजौ
brahmarājau
|
ब्रह्मराजाः
brahmarājāḥ
|
Vocative |
ब्रह्मराज
brahmarāja
|
ब्रह्मराजौ
brahmarājau
|
ब्रह्मराजाः
brahmarājāḥ
|
Accusative |
ब्रह्मराजम्
brahmarājam
|
ब्रह्मराजौ
brahmarājau
|
ब्रह्मराजान्
brahmarājān
|
Instrumental |
ब्रह्मराजेन
brahmarājena
|
ब्रह्मराजाभ्याम्
brahmarājābhyām
|
ब्रह्मराजैः
brahmarājaiḥ
|
Dative |
ब्रह्मराजाय
brahmarājāya
|
ब्रह्मराजाभ्याम्
brahmarājābhyām
|
ब्रह्मराजेभ्यः
brahmarājebhyaḥ
|
Ablative |
ब्रह्मराजात्
brahmarājāt
|
ब्रह्मराजाभ्याम्
brahmarājābhyām
|
ब्रह्मराजेभ्यः
brahmarājebhyaḥ
|
Genitive |
ब्रह्मराजस्य
brahmarājasya
|
ब्रह्मराजयोः
brahmarājayoḥ
|
ब्रह्मराजानाम्
brahmarājānām
|
Locative |
ब्रह्मराजे
brahmarāje
|
ब्रह्मराजयोः
brahmarājayoḥ
|
ब्रह्मराजेषु
brahmarājeṣu
|