Sanskrit tools

Sanskrit declension


Declension of ब्रह्मराज brahmarāja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मराजः brahmarājaḥ
ब्रह्मराजौ brahmarājau
ब्रह्मराजाः brahmarājāḥ
Vocative ब्रह्मराज brahmarāja
ब्रह्मराजौ brahmarājau
ब्रह्मराजाः brahmarājāḥ
Accusative ब्रह्मराजम् brahmarājam
ब्रह्मराजौ brahmarājau
ब्रह्मराजान् brahmarājān
Instrumental ब्रह्मराजेन brahmarājena
ब्रह्मराजाभ्याम् brahmarājābhyām
ब्रह्मराजैः brahmarājaiḥ
Dative ब्रह्मराजाय brahmarājāya
ब्रह्मराजाभ्याम् brahmarājābhyām
ब्रह्मराजेभ्यः brahmarājebhyaḥ
Ablative ब्रह्मराजात् brahmarājāt
ब्रह्मराजाभ्याम् brahmarājābhyām
ब्रह्मराजेभ्यः brahmarājebhyaḥ
Genitive ब्रह्मराजस्य brahmarājasya
ब्रह्मराजयोः brahmarājayoḥ
ब्रह्मराजानाम् brahmarājānām
Locative ब्रह्मराजे brahmarāje
ब्रह्मराजयोः brahmarājayoḥ
ब्रह्मराजेषु brahmarājeṣu