| Singular | Dual | Plural |
Nominativo |
ब्रह्मराजः
brahmarājaḥ
|
ब्रह्मराजौ
brahmarājau
|
ब्रह्मराजाः
brahmarājāḥ
|
Vocativo |
ब्रह्मराज
brahmarāja
|
ब्रह्मराजौ
brahmarājau
|
ब्रह्मराजाः
brahmarājāḥ
|
Acusativo |
ब्रह्मराजम्
brahmarājam
|
ब्रह्मराजौ
brahmarājau
|
ब्रह्मराजान्
brahmarājān
|
Instrumental |
ब्रह्मराजेन
brahmarājena
|
ब्रह्मराजाभ्याम्
brahmarājābhyām
|
ब्रह्मराजैः
brahmarājaiḥ
|
Dativo |
ब्रह्मराजाय
brahmarājāya
|
ब्रह्मराजाभ्याम्
brahmarājābhyām
|
ब्रह्मराजेभ्यः
brahmarājebhyaḥ
|
Ablativo |
ब्रह्मराजात्
brahmarājāt
|
ब्रह्मराजाभ्याम्
brahmarājābhyām
|
ब्रह्मराजेभ्यः
brahmarājebhyaḥ
|
Genitivo |
ब्रह्मराजस्य
brahmarājasya
|
ब्रह्मराजयोः
brahmarājayoḥ
|
ब्रह्मराजानाम्
brahmarājānām
|
Locativo |
ब्रह्मराजे
brahmarāje
|
ब्रह्मराजयोः
brahmarājayoḥ
|
ब्रह्मराजेषु
brahmarājeṣu
|