Sanskrit tools

Sanskrit declension


Declension of ब्रह्मरात्र brahmarātra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मरात्रः brahmarātraḥ
ब्रह्मरात्रौ brahmarātrau
ब्रह्मरात्राः brahmarātrāḥ
Vocative ब्रह्मरात्र brahmarātra
ब्रह्मरात्रौ brahmarātrau
ब्रह्मरात्राः brahmarātrāḥ
Accusative ब्रह्मरात्रम् brahmarātram
ब्रह्मरात्रौ brahmarātrau
ब्रह्मरात्रान् brahmarātrān
Instrumental ब्रह्मरात्रेण brahmarātreṇa
ब्रह्मरात्राभ्याम् brahmarātrābhyām
ब्रह्मरात्रैः brahmarātraiḥ
Dative ब्रह्मरात्राय brahmarātrāya
ब्रह्मरात्राभ्याम् brahmarātrābhyām
ब्रह्मरात्रेभ्यः brahmarātrebhyaḥ
Ablative ब्रह्मरात्रात् brahmarātrāt
ब्रह्मरात्राभ्याम् brahmarātrābhyām
ब्रह्मरात्रेभ्यः brahmarātrebhyaḥ
Genitive ब्रह्मरात्रस्य brahmarātrasya
ब्रह्मरात्रयोः brahmarātrayoḥ
ब्रह्मरात्राणाम् brahmarātrāṇām
Locative ब्रह्मरात्रे brahmarātre
ब्रह्मरात्रयोः brahmarātrayoḥ
ब्रह्मरात्रेषु brahmarātreṣu