| Singular | Dual | Plural |
Nominative |
ब्रह्मरात्रः
brahmarātraḥ
|
ब्रह्मरात्रौ
brahmarātrau
|
ब्रह्मरात्राः
brahmarātrāḥ
|
Vocative |
ब्रह्मरात्र
brahmarātra
|
ब्रह्मरात्रौ
brahmarātrau
|
ब्रह्मरात्राः
brahmarātrāḥ
|
Accusative |
ब्रह्मरात्रम्
brahmarātram
|
ब्रह्मरात्रौ
brahmarātrau
|
ब्रह्मरात्रान्
brahmarātrān
|
Instrumental |
ब्रह्मरात्रेण
brahmarātreṇa
|
ब्रह्मरात्राभ्याम्
brahmarātrābhyām
|
ब्रह्मरात्रैः
brahmarātraiḥ
|
Dative |
ब्रह्मरात्राय
brahmarātrāya
|
ब्रह्मरात्राभ्याम्
brahmarātrābhyām
|
ब्रह्मरात्रेभ्यः
brahmarātrebhyaḥ
|
Ablative |
ब्रह्मरात्रात्
brahmarātrāt
|
ब्रह्मरात्राभ्याम्
brahmarātrābhyām
|
ब्रह्मरात्रेभ्यः
brahmarātrebhyaḥ
|
Genitive |
ब्रह्मरात्रस्य
brahmarātrasya
|
ब्रह्मरात्रयोः
brahmarātrayoḥ
|
ब्रह्मरात्राणाम्
brahmarātrāṇām
|
Locative |
ब्रह्मरात्रे
brahmarātre
|
ब्रह्मरात्रयोः
brahmarātrayoḥ
|
ब्रह्मरात्रेषु
brahmarātreṣu
|