| Singular | Dual | Plural |
| Nominativo |
ब्रह्मरात्रः
brahmarātraḥ
|
ब्रह्मरात्रौ
brahmarātrau
|
ब्रह्मरात्राः
brahmarātrāḥ
|
| Vocativo |
ब्रह्मरात्र
brahmarātra
|
ब्रह्मरात्रौ
brahmarātrau
|
ब्रह्मरात्राः
brahmarātrāḥ
|
| Acusativo |
ब्रह्मरात्रम्
brahmarātram
|
ब्रह्मरात्रौ
brahmarātrau
|
ब्रह्मरात्रान्
brahmarātrān
|
| Instrumental |
ब्रह्मरात्रेण
brahmarātreṇa
|
ब्रह्मरात्राभ्याम्
brahmarātrābhyām
|
ब्रह्मरात्रैः
brahmarātraiḥ
|
| Dativo |
ब्रह्मरात्राय
brahmarātrāya
|
ब्रह्मरात्राभ्याम्
brahmarātrābhyām
|
ब्रह्मरात्रेभ्यः
brahmarātrebhyaḥ
|
| Ablativo |
ब्रह्मरात्रात्
brahmarātrāt
|
ब्रह्मरात्राभ्याम्
brahmarātrābhyām
|
ब्रह्मरात्रेभ्यः
brahmarātrebhyaḥ
|
| Genitivo |
ब्रह्मरात्रस्य
brahmarātrasya
|
ब्रह्मरात्रयोः
brahmarātrayoḥ
|
ब्रह्मरात्राणाम्
brahmarātrāṇām
|
| Locativo |
ब्रह्मरात्रे
brahmarātre
|
ब्रह्मरात्रयोः
brahmarātrayoḥ
|
ब्रह्मरात्रेषु
brahmarātreṣu
|