Sanskrit tools

Sanskrit declension


Declension of ब्रह्मरूपिणी brahmarūpiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative ब्रह्मरूपिणी brahmarūpiṇī
ब्रह्मरूपिण्यौ brahmarūpiṇyau
ब्रह्मरूपिण्यः brahmarūpiṇyaḥ
Vocative ब्रह्मरूपिणि brahmarūpiṇi
ब्रह्मरूपिण्यौ brahmarūpiṇyau
ब्रह्मरूपिण्यः brahmarūpiṇyaḥ
Accusative ब्रह्मरूपिणीम् brahmarūpiṇīm
ब्रह्मरूपिण्यौ brahmarūpiṇyau
ब्रह्मरूपिणीः brahmarūpiṇīḥ
Instrumental ब्रह्मरूपिण्या brahmarūpiṇyā
ब्रह्मरूपिणीभ्याम् brahmarūpiṇībhyām
ब्रह्मरूपिणीभिः brahmarūpiṇībhiḥ
Dative ब्रह्मरूपिण्यै brahmarūpiṇyai
ब्रह्मरूपिणीभ्याम् brahmarūpiṇībhyām
ब्रह्मरूपिणीभ्यः brahmarūpiṇībhyaḥ
Ablative ब्रह्मरूपिण्याः brahmarūpiṇyāḥ
ब्रह्मरूपिणीभ्याम् brahmarūpiṇībhyām
ब्रह्मरूपिणीभ्यः brahmarūpiṇībhyaḥ
Genitive ब्रह्मरूपिण्याः brahmarūpiṇyāḥ
ब्रह्मरूपिण्योः brahmarūpiṇyoḥ
ब्रह्मरूपिणीनाम् brahmarūpiṇīnām
Locative ब्रह्मरूपिण्याम् brahmarūpiṇyām
ब्रह्मरूपिण्योः brahmarūpiṇyoḥ
ब्रह्मरूपिणीषु brahmarūpiṇīṣu