Sanskrit tools

Sanskrit declension


Declension of ब्रह्मर्षिदेश brahmarṣideśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मर्षिदेशः brahmarṣideśaḥ
ब्रह्मर्षिदेशौ brahmarṣideśau
ब्रह्मर्षिदेशाः brahmarṣideśāḥ
Vocative ब्रह्मर्षिदेश brahmarṣideśa
ब्रह्मर्षिदेशौ brahmarṣideśau
ब्रह्मर्षिदेशाः brahmarṣideśāḥ
Accusative ब्रह्मर्षिदेशम् brahmarṣideśam
ब्रह्मर्षिदेशौ brahmarṣideśau
ब्रह्मर्षिदेशान् brahmarṣideśān
Instrumental ब्रह्मर्षिदेशेन brahmarṣideśena
ब्रह्मर्षिदेशाभ्याम् brahmarṣideśābhyām
ब्रह्मर्षिदेशैः brahmarṣideśaiḥ
Dative ब्रह्मर्षिदेशाय brahmarṣideśāya
ब्रह्मर्षिदेशाभ्याम् brahmarṣideśābhyām
ब्रह्मर्षिदेशेभ्यः brahmarṣideśebhyaḥ
Ablative ब्रह्मर्षिदेशात् brahmarṣideśāt
ब्रह्मर्षिदेशाभ्याम् brahmarṣideśābhyām
ब्रह्मर्षिदेशेभ्यः brahmarṣideśebhyaḥ
Genitive ब्रह्मर्षिदेशस्य brahmarṣideśasya
ब्रह्मर्षिदेशयोः brahmarṣideśayoḥ
ब्रह्मर्षिदेशानाम् brahmarṣideśānām
Locative ब्रह्मर्षिदेशे brahmarṣideśe
ब्रह्मर्षिदेशयोः brahmarṣideśayoḥ
ब्रह्मर्षिदेशेषु brahmarṣideśeṣu