Ferramentas de sânscrito

Declinação do sânscrito


Declinação de ब्रह्मर्षिदेश brahmarṣideśa, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ब्रह्मर्षिदेशः brahmarṣideśaḥ
ब्रह्मर्षिदेशौ brahmarṣideśau
ब्रह्मर्षिदेशाः brahmarṣideśāḥ
Vocativo ब्रह्मर्षिदेश brahmarṣideśa
ब्रह्मर्षिदेशौ brahmarṣideśau
ब्रह्मर्षिदेशाः brahmarṣideśāḥ
Acusativo ब्रह्मर्षिदेशम् brahmarṣideśam
ब्रह्मर्षिदेशौ brahmarṣideśau
ब्रह्मर्षिदेशान् brahmarṣideśān
Instrumental ब्रह्मर्षिदेशेन brahmarṣideśena
ब्रह्मर्षिदेशाभ्याम् brahmarṣideśābhyām
ब्रह्मर्षिदेशैः brahmarṣideśaiḥ
Dativo ब्रह्मर्षिदेशाय brahmarṣideśāya
ब्रह्मर्षिदेशाभ्याम् brahmarṣideśābhyām
ब्रह्मर्षिदेशेभ्यः brahmarṣideśebhyaḥ
Ablativo ब्रह्मर्षिदेशात् brahmarṣideśāt
ब्रह्मर्षिदेशाभ्याम् brahmarṣideśābhyām
ब्रह्मर्षिदेशेभ्यः brahmarṣideśebhyaḥ
Genitivo ब्रह्मर्षिदेशस्य brahmarṣideśasya
ब्रह्मर्षिदेशयोः brahmarṣideśayoḥ
ब्रह्मर्षिदेशानाम् brahmarṣideśānām
Locativo ब्रह्मर्षिदेशे brahmarṣideśe
ब्रह्मर्षिदेशयोः brahmarṣideśayoḥ
ब्रह्मर्षिदेशेषु brahmarṣideśeṣu