Sanskrit tools

Sanskrit declension


Declension of ब्रह्मलक्षणवाक्यार्थ brahmalakṣaṇavākyārtha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मलक्षणवाक्यार्थः brahmalakṣaṇavākyārthaḥ
ब्रह्मलक्षणवाक्यार्थौ brahmalakṣaṇavākyārthau
ब्रह्मलक्षणवाक्यार्थाः brahmalakṣaṇavākyārthāḥ
Vocative ब्रह्मलक्षणवाक्यार्थ brahmalakṣaṇavākyārtha
ब्रह्मलक्षणवाक्यार्थौ brahmalakṣaṇavākyārthau
ब्रह्मलक्षणवाक्यार्थाः brahmalakṣaṇavākyārthāḥ
Accusative ब्रह्मलक्षणवाक्यार्थम् brahmalakṣaṇavākyārtham
ब्रह्मलक्षणवाक्यार्थौ brahmalakṣaṇavākyārthau
ब्रह्मलक्षणवाक्यार्थान् brahmalakṣaṇavākyārthān
Instrumental ब्रह्मलक्षणवाक्यार्थेन brahmalakṣaṇavākyārthena
ब्रह्मलक्षणवाक्यार्थाभ्याम् brahmalakṣaṇavākyārthābhyām
ब्रह्मलक्षणवाक्यार्थैः brahmalakṣaṇavākyārthaiḥ
Dative ब्रह्मलक्षणवाक्यार्थाय brahmalakṣaṇavākyārthāya
ब्रह्मलक्षणवाक्यार्थाभ्याम् brahmalakṣaṇavākyārthābhyām
ब्रह्मलक्षणवाक्यार्थेभ्यः brahmalakṣaṇavākyārthebhyaḥ
Ablative ब्रह्मलक्षणवाक्यार्थात् brahmalakṣaṇavākyārthāt
ब्रह्मलक्षणवाक्यार्थाभ्याम् brahmalakṣaṇavākyārthābhyām
ब्रह्मलक्षणवाक्यार्थेभ्यः brahmalakṣaṇavākyārthebhyaḥ
Genitive ब्रह्मलक्षणवाक्यार्थस्य brahmalakṣaṇavākyārthasya
ब्रह्मलक्षणवाक्यार्थयोः brahmalakṣaṇavākyārthayoḥ
ब्रह्मलक्षणवाक्यार्थानाम् brahmalakṣaṇavākyārthānām
Locative ब्रह्मलक्षणवाक्यार्थे brahmalakṣaṇavākyārthe
ब्रह्मलक्षणवाक्यार्थयोः brahmalakṣaṇavākyārthayoḥ
ब्रह्मलक्षणवाक्यार्थेषु brahmalakṣaṇavākyārtheṣu