| Singular | Dual | Plural |
Nominative |
ब्रह्मलक्षणवाक्यार्थः
brahmalakṣaṇavākyārthaḥ
|
ब्रह्मलक्षणवाक्यार्थौ
brahmalakṣaṇavākyārthau
|
ब्रह्मलक्षणवाक्यार्थाः
brahmalakṣaṇavākyārthāḥ
|
Vocative |
ब्रह्मलक्षणवाक्यार्थ
brahmalakṣaṇavākyārtha
|
ब्रह्मलक्षणवाक्यार्थौ
brahmalakṣaṇavākyārthau
|
ब्रह्मलक्षणवाक्यार्थाः
brahmalakṣaṇavākyārthāḥ
|
Accusative |
ब्रह्मलक्षणवाक्यार्थम्
brahmalakṣaṇavākyārtham
|
ब्रह्मलक्षणवाक्यार्थौ
brahmalakṣaṇavākyārthau
|
ब्रह्मलक्षणवाक्यार्थान्
brahmalakṣaṇavākyārthān
|
Instrumental |
ब्रह्मलक्षणवाक्यार्थेन
brahmalakṣaṇavākyārthena
|
ब्रह्मलक्षणवाक्यार्थाभ्याम्
brahmalakṣaṇavākyārthābhyām
|
ब्रह्मलक्षणवाक्यार्थैः
brahmalakṣaṇavākyārthaiḥ
|
Dative |
ब्रह्मलक्षणवाक्यार्थाय
brahmalakṣaṇavākyārthāya
|
ब्रह्मलक्षणवाक्यार्थाभ्याम्
brahmalakṣaṇavākyārthābhyām
|
ब्रह्मलक्षणवाक्यार्थेभ्यः
brahmalakṣaṇavākyārthebhyaḥ
|
Ablative |
ब्रह्मलक्षणवाक्यार्थात्
brahmalakṣaṇavākyārthāt
|
ब्रह्मलक्षणवाक्यार्थाभ्याम्
brahmalakṣaṇavākyārthābhyām
|
ब्रह्मलक्षणवाक्यार्थेभ्यः
brahmalakṣaṇavākyārthebhyaḥ
|
Genitive |
ब्रह्मलक्षणवाक्यार्थस्य
brahmalakṣaṇavākyārthasya
|
ब्रह्मलक्षणवाक्यार्थयोः
brahmalakṣaṇavākyārthayoḥ
|
ब्रह्मलक्षणवाक्यार्थानाम्
brahmalakṣaṇavākyārthānām
|
Locative |
ब्रह्मलक्षणवाक्यार्थे
brahmalakṣaṇavākyārthe
|
ब्रह्मलक्षणवाक्यार्थयोः
brahmalakṣaṇavākyārthayoḥ
|
ब्रह्मलक्षणवाक्यार्थेषु
brahmalakṣaṇavākyārtheṣu
|