Szanszkrit eszközök

Szanszkrit ragozás


Ragozás: ब्रह्मलक्षणवाक्यार्थ brahmalakṣaṇavākyārtha, m.

Hivatkozás(ok) (angolul): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
Egyes számKettes számTöbbes szám
Alanyeset ब्रह्मलक्षणवाक्यार्थः brahmalakṣaṇavākyārthaḥ
ब्रह्मलक्षणवाक्यार्थौ brahmalakṣaṇavākyārthau
ब्रह्मलक्षणवाक्यार्थाः brahmalakṣaṇavākyārthāḥ
Megszólító eset ब्रह्मलक्षणवाक्यार्थ brahmalakṣaṇavākyārtha
ब्रह्मलक्षणवाक्यार्थौ brahmalakṣaṇavākyārthau
ब्रह्मलक्षणवाक्यार्थाः brahmalakṣaṇavākyārthāḥ
Tárgyeset ब्रह्मलक्षणवाक्यार्थम् brahmalakṣaṇavākyārtham
ब्रह्मलक्षणवाक्यार्थौ brahmalakṣaṇavākyārthau
ब्रह्मलक्षणवाक्यार्थान् brahmalakṣaṇavākyārthān
Eszközhatározó eset ब्रह्मलक्षणवाक्यार्थेन brahmalakṣaṇavākyārthena
ब्रह्मलक्षणवाक्यार्थाभ्याम् brahmalakṣaṇavākyārthābhyām
ब्रह्मलक्षणवाक्यार्थैः brahmalakṣaṇavākyārthaiḥ
Részeshatározó eset ब्रह्मलक्षणवाक्यार्थाय brahmalakṣaṇavākyārthāya
ब्रह्मलक्षणवाक्यार्थाभ्याम् brahmalakṣaṇavākyārthābhyām
ब्रह्मलक्षणवाक्यार्थेभ्यः brahmalakṣaṇavākyārthebhyaḥ
Ablatív eset ब्रह्मलक्षणवाक्यार्थात् brahmalakṣaṇavākyārthāt
ब्रह्मलक्षणवाक्यार्थाभ्याम् brahmalakṣaṇavākyārthābhyām
ब्रह्मलक्षणवाक्यार्थेभ्यः brahmalakṣaṇavākyārthebhyaḥ
Birtokos eset ब्रह्मलक्षणवाक्यार्थस्य brahmalakṣaṇavākyārthasya
ब्रह्मलक्षणवाक्यार्थयोः brahmalakṣaṇavākyārthayoḥ
ब्रह्मलक्षणवाक्यार्थानाम् brahmalakṣaṇavākyārthānām
Helyhatározói eset ब्रह्मलक्षणवाक्यार्थे brahmalakṣaṇavākyārthe
ब्रह्मलक्षणवाक्यार्थयोः brahmalakṣaṇavākyārthayoḥ
ब्रह्मलक्षणवाक्यार्थेषु brahmalakṣaṇavākyārtheṣu