| Singular | Dual | Plural |
Nominative |
ब्रह्मलौकिका
brahmalaukikā
|
ब्रह्मलौकिके
brahmalaukike
|
ब्रह्मलौकिकाः
brahmalaukikāḥ
|
Vocative |
ब्रह्मलौकिके
brahmalaukike
|
ब्रह्मलौकिके
brahmalaukike
|
ब्रह्मलौकिकाः
brahmalaukikāḥ
|
Accusative |
ब्रह्मलौकिकाम्
brahmalaukikām
|
ब्रह्मलौकिके
brahmalaukike
|
ब्रह्मलौकिकाः
brahmalaukikāḥ
|
Instrumental |
ब्रह्मलौकिकया
brahmalaukikayā
|
ब्रह्मलौकिकाभ्याम्
brahmalaukikābhyām
|
ब्रह्मलौकिकाभिः
brahmalaukikābhiḥ
|
Dative |
ब्रह्मलौकिकायै
brahmalaukikāyai
|
ब्रह्मलौकिकाभ्याम्
brahmalaukikābhyām
|
ब्रह्मलौकिकाभ्यः
brahmalaukikābhyaḥ
|
Ablative |
ब्रह्मलौकिकायाः
brahmalaukikāyāḥ
|
ब्रह्मलौकिकाभ्याम्
brahmalaukikābhyām
|
ब्रह्मलौकिकाभ्यः
brahmalaukikābhyaḥ
|
Genitive |
ब्रह्मलौकिकायाः
brahmalaukikāyāḥ
|
ब्रह्मलौकिकयोः
brahmalaukikayoḥ
|
ब्रह्मलौकिकानाम्
brahmalaukikānām
|
Locative |
ब्रह्मलौकिकायाम्
brahmalaukikāyām
|
ब्रह्मलौकिकयोः
brahmalaukikayoḥ
|
ब्रह्मलौकिकासु
brahmalaukikāsu
|