Sanskrit tools

Sanskrit declension


Declension of ब्रह्मलौकिका brahmalaukikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मलौकिका brahmalaukikā
ब्रह्मलौकिके brahmalaukike
ब्रह्मलौकिकाः brahmalaukikāḥ
Vocative ब्रह्मलौकिके brahmalaukike
ब्रह्मलौकिके brahmalaukike
ब्रह्मलौकिकाः brahmalaukikāḥ
Accusative ब्रह्मलौकिकाम् brahmalaukikām
ब्रह्मलौकिके brahmalaukike
ब्रह्मलौकिकाः brahmalaukikāḥ
Instrumental ब्रह्मलौकिकया brahmalaukikayā
ब्रह्मलौकिकाभ्याम् brahmalaukikābhyām
ब्रह्मलौकिकाभिः brahmalaukikābhiḥ
Dative ब्रह्मलौकिकायै brahmalaukikāyai
ब्रह्मलौकिकाभ्याम् brahmalaukikābhyām
ब्रह्मलौकिकाभ्यः brahmalaukikābhyaḥ
Ablative ब्रह्मलौकिकायाः brahmalaukikāyāḥ
ब्रह्मलौकिकाभ्याम् brahmalaukikābhyām
ब्रह्मलौकिकाभ्यः brahmalaukikābhyaḥ
Genitive ब्रह्मलौकिकायाः brahmalaukikāyāḥ
ब्रह्मलौकिकयोः brahmalaukikayoḥ
ब्रह्मलौकिकानाम् brahmalaukikānām
Locative ब्रह्मलौकिकायाम् brahmalaukikāyām
ब्रह्मलौकिकयोः brahmalaukikayoḥ
ब्रह्मलौकिकासु brahmalaukikāsu