Herramientas de sánscrito

Declinación del sánscrito


Declinación de ब्रह्मलौकिका brahmalaukikā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ब्रह्मलौकिका brahmalaukikā
ब्रह्मलौकिके brahmalaukike
ब्रह्मलौकिकाः brahmalaukikāḥ
Vocativo ब्रह्मलौकिके brahmalaukike
ब्रह्मलौकिके brahmalaukike
ब्रह्मलौकिकाः brahmalaukikāḥ
Acusativo ब्रह्मलौकिकाम् brahmalaukikām
ब्रह्मलौकिके brahmalaukike
ब्रह्मलौकिकाः brahmalaukikāḥ
Instrumental ब्रह्मलौकिकया brahmalaukikayā
ब्रह्मलौकिकाभ्याम् brahmalaukikābhyām
ब्रह्मलौकिकाभिः brahmalaukikābhiḥ
Dativo ब्रह्मलौकिकायै brahmalaukikāyai
ब्रह्मलौकिकाभ्याम् brahmalaukikābhyām
ब्रह्मलौकिकाभ्यः brahmalaukikābhyaḥ
Ablativo ब्रह्मलौकिकायाः brahmalaukikāyāḥ
ब्रह्मलौकिकाभ्याम् brahmalaukikābhyām
ब्रह्मलौकिकाभ्यः brahmalaukikābhyaḥ
Genitivo ब्रह्मलौकिकायाः brahmalaukikāyāḥ
ब्रह्मलौकिकयोः brahmalaukikayoḥ
ब्रह्मलौकिकानाम् brahmalaukikānām
Locativo ब्रह्मलौकिकायाम् brahmalaukikāyām
ब्रह्मलौकिकयोः brahmalaukikayoḥ
ब्रह्मलौकिकासु brahmalaukikāsu