Sanskrit tools

Sanskrit declension


Declension of ब्रह्मवती brahmavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative ब्रह्मवती brahmavatī
ब्रह्मवत्यौ brahmavatyau
ब्रह्मवत्यः brahmavatyaḥ
Vocative ब्रह्मवति brahmavati
ब्रह्मवत्यौ brahmavatyau
ब्रह्मवत्यः brahmavatyaḥ
Accusative ब्रह्मवतीम् brahmavatīm
ब्रह्मवत्यौ brahmavatyau
ब्रह्मवतीः brahmavatīḥ
Instrumental ब्रह्मवत्या brahmavatyā
ब्रह्मवतीभ्याम् brahmavatībhyām
ब्रह्मवतीभिः brahmavatībhiḥ
Dative ब्रह्मवत्यै brahmavatyai
ब्रह्मवतीभ्याम् brahmavatībhyām
ब्रह्मवतीभ्यः brahmavatībhyaḥ
Ablative ब्रह्मवत्याः brahmavatyāḥ
ब्रह्मवतीभ्याम् brahmavatībhyām
ब्रह्मवतीभ्यः brahmavatībhyaḥ
Genitive ब्रह्मवत्याः brahmavatyāḥ
ब्रह्मवत्योः brahmavatyoḥ
ब्रह्मवतीनाम् brahmavatīnām
Locative ब्रह्मवत्याम् brahmavatyām
ब्रह्मवत्योः brahmavatyoḥ
ब्रह्मवतीषु brahmavatīṣu