| Singular | Dual | Plural |
Nominative |
ब्रह्मवती
brahmavatī
|
ब्रह्मवत्यौ
brahmavatyau
|
ब्रह्मवत्यः
brahmavatyaḥ
|
Vocative |
ब्रह्मवति
brahmavati
|
ब्रह्मवत्यौ
brahmavatyau
|
ब्रह्मवत्यः
brahmavatyaḥ
|
Accusative |
ब्रह्मवतीम्
brahmavatīm
|
ब्रह्मवत्यौ
brahmavatyau
|
ब्रह्मवतीः
brahmavatīḥ
|
Instrumental |
ब्रह्मवत्या
brahmavatyā
|
ब्रह्मवतीभ्याम्
brahmavatībhyām
|
ब्रह्मवतीभिः
brahmavatībhiḥ
|
Dative |
ब्रह्मवत्यै
brahmavatyai
|
ब्रह्मवतीभ्याम्
brahmavatībhyām
|
ब्रह्मवतीभ्यः
brahmavatībhyaḥ
|
Ablative |
ब्रह्मवत्याः
brahmavatyāḥ
|
ब्रह्मवतीभ्याम्
brahmavatībhyām
|
ब्रह्मवतीभ्यः
brahmavatībhyaḥ
|
Genitive |
ब्रह्मवत्याः
brahmavatyāḥ
|
ब्रह्मवत्योः
brahmavatyoḥ
|
ब्रह्मवतीनाम्
brahmavatīnām
|
Locative |
ब्रह्मवत्याम्
brahmavatyām
|
ब्रह्मवत्योः
brahmavatyoḥ
|
ब्रह्मवतीषु
brahmavatīṣu
|