| Singular | Dual | Plural |
Nominative |
ब्रह्मवत्
brahmavat
|
ब्रह्मवती
brahmavatī
|
ब्रह्मवन्ति
brahmavanti
|
Vocative |
ब्रह्मवत्
brahmavat
|
ब्रह्मवती
brahmavatī
|
ब्रह्मवन्ति
brahmavanti
|
Accusative |
ब्रह्मवत्
brahmavat
|
ब्रह्मवती
brahmavatī
|
ब्रह्मवन्ति
brahmavanti
|
Instrumental |
ब्रह्मवता
brahmavatā
|
ब्रह्मवद्भ्याम्
brahmavadbhyām
|
ब्रह्मवद्भिः
brahmavadbhiḥ
|
Dative |
ब्रह्मवते
brahmavate
|
ब्रह्मवद्भ्याम्
brahmavadbhyām
|
ब्रह्मवद्भ्यः
brahmavadbhyaḥ
|
Ablative |
ब्रह्मवतः
brahmavataḥ
|
ब्रह्मवद्भ्याम्
brahmavadbhyām
|
ब्रह्मवद्भ्यः
brahmavadbhyaḥ
|
Genitive |
ब्रह्मवतः
brahmavataḥ
|
ब्रह्मवतोः
brahmavatoḥ
|
ब्रह्मवताम्
brahmavatām
|
Locative |
ब्रह्मवति
brahmavati
|
ब्रह्मवतोः
brahmavatoḥ
|
ब्रह्मवत्सु
brahmavatsu
|