| Singular | Dual | Plural |
| Nominativo |
ब्रह्मवत्
brahmavat
|
ब्रह्मवती
brahmavatī
|
ब्रह्मवन्ति
brahmavanti
|
| Vocativo |
ब्रह्मवत्
brahmavat
|
ब्रह्मवती
brahmavatī
|
ब्रह्मवन्ति
brahmavanti
|
| Acusativo |
ब्रह्मवत्
brahmavat
|
ब्रह्मवती
brahmavatī
|
ब्रह्मवन्ति
brahmavanti
|
| Instrumental |
ब्रह्मवता
brahmavatā
|
ब्रह्मवद्भ्याम्
brahmavadbhyām
|
ब्रह्मवद्भिः
brahmavadbhiḥ
|
| Dativo |
ब्रह्मवते
brahmavate
|
ब्रह्मवद्भ्याम्
brahmavadbhyām
|
ब्रह्मवद्भ्यः
brahmavadbhyaḥ
|
| Ablativo |
ब्रह्मवतः
brahmavataḥ
|
ब्रह्मवद्भ्याम्
brahmavadbhyām
|
ब्रह्मवद्भ्यः
brahmavadbhyaḥ
|
| Genitivo |
ब्रह्मवतः
brahmavataḥ
|
ब्रह्मवतोः
brahmavatoḥ
|
ब्रह्मवताम्
brahmavatām
|
| Locativo |
ब्रह्मवति
brahmavati
|
ब्रह्मवतोः
brahmavatoḥ
|
ब्रह्मवत्सु
brahmavatsu
|