| Singular | Dual | Plural |
Nominative |
ब्रह्मवधः
brahmavadhaḥ
|
ब्रह्मवधौ
brahmavadhau
|
ब्रह्मवधाः
brahmavadhāḥ
|
Vocative |
ब्रह्मवध
brahmavadha
|
ब्रह्मवधौ
brahmavadhau
|
ब्रह्मवधाः
brahmavadhāḥ
|
Accusative |
ब्रह्मवधम्
brahmavadham
|
ब्रह्मवधौ
brahmavadhau
|
ब्रह्मवधान्
brahmavadhān
|
Instrumental |
ब्रह्मवधेन
brahmavadhena
|
ब्रह्मवधाभ्याम्
brahmavadhābhyām
|
ब्रह्मवधैः
brahmavadhaiḥ
|
Dative |
ब्रह्मवधाय
brahmavadhāya
|
ब्रह्मवधाभ्याम्
brahmavadhābhyām
|
ब्रह्मवधेभ्यः
brahmavadhebhyaḥ
|
Ablative |
ब्रह्मवधात्
brahmavadhāt
|
ब्रह्मवधाभ्याम्
brahmavadhābhyām
|
ब्रह्मवधेभ्यः
brahmavadhebhyaḥ
|
Genitive |
ब्रह्मवधस्य
brahmavadhasya
|
ब्रह्मवधयोः
brahmavadhayoḥ
|
ब्रह्मवधानाम्
brahmavadhānām
|
Locative |
ब्रह्मवधे
brahmavadhe
|
ब्रह्मवधयोः
brahmavadhayoḥ
|
ब्रह्मवधेषु
brahmavadheṣu
|