Sanskrit tools

Sanskrit declension


Declension of ब्रह्मवध brahmavadha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मवधः brahmavadhaḥ
ब्रह्मवधौ brahmavadhau
ब्रह्मवधाः brahmavadhāḥ
Vocative ब्रह्मवध brahmavadha
ब्रह्मवधौ brahmavadhau
ब्रह्मवधाः brahmavadhāḥ
Accusative ब्रह्मवधम् brahmavadham
ब्रह्मवधौ brahmavadhau
ब्रह्मवधान् brahmavadhān
Instrumental ब्रह्मवधेन brahmavadhena
ब्रह्मवधाभ्याम् brahmavadhābhyām
ब्रह्मवधैः brahmavadhaiḥ
Dative ब्रह्मवधाय brahmavadhāya
ब्रह्मवधाभ्याम् brahmavadhābhyām
ब्रह्मवधेभ्यः brahmavadhebhyaḥ
Ablative ब्रह्मवधात् brahmavadhāt
ब्रह्मवधाभ्याम् brahmavadhābhyām
ब्रह्मवधेभ्यः brahmavadhebhyaḥ
Genitive ब्रह्मवधस्य brahmavadhasya
ब्रह्मवधयोः brahmavadhayoḥ
ब्रह्मवधानाम् brahmavadhānām
Locative ब्रह्मवधे brahmavadhe
ब्रह्मवधयोः brahmavadhayoḥ
ब्रह्मवधेषु brahmavadheṣu