| Singular | Dual | Plural |
| Nominativo |
ब्रह्मवधः
brahmavadhaḥ
|
ब्रह्मवधौ
brahmavadhau
|
ब्रह्मवधाः
brahmavadhāḥ
|
| Vocativo |
ब्रह्मवध
brahmavadha
|
ब्रह्मवधौ
brahmavadhau
|
ब्रह्मवधाः
brahmavadhāḥ
|
| Acusativo |
ब्रह्मवधम्
brahmavadham
|
ब्रह्मवधौ
brahmavadhau
|
ब्रह्मवधान्
brahmavadhān
|
| Instrumental |
ब्रह्मवधेन
brahmavadhena
|
ब्रह्मवधाभ्याम्
brahmavadhābhyām
|
ब्रह्मवधैः
brahmavadhaiḥ
|
| Dativo |
ब्रह्मवधाय
brahmavadhāya
|
ब्रह्मवधाभ्याम्
brahmavadhābhyām
|
ब्रह्मवधेभ्यः
brahmavadhebhyaḥ
|
| Ablativo |
ब्रह्मवधात्
brahmavadhāt
|
ब्रह्मवधाभ्याम्
brahmavadhābhyām
|
ब्रह्मवधेभ्यः
brahmavadhebhyaḥ
|
| Genitivo |
ब्रह्मवधस्य
brahmavadhasya
|
ब्रह्मवधयोः
brahmavadhayoḥ
|
ब्रह्मवधानाम्
brahmavadhānām
|
| Locativo |
ब्रह्मवधे
brahmavadhe
|
ब्रह्मवधयोः
brahmavadhayoḥ
|
ब्रह्मवधेषु
brahmavadheṣu
|